Gujarat Board GSEB Solutions Class 6 Sanskrit पुनरावर्तनम् 2 Sem 1 Textbook Questions and Answers, Notes Pdf.
Gujarat Board Textbook Solutions Class 6 Sanskrit पुनरावर्तनम् 2 Sem 1
GSEB Solutions Class 6 Sanskrit पुनरावर्तनम् 2 Textbook Questions and Answers
1. Copy the following words :
નીચે આપેલા શબ્દોનું અનુલેખન કરો :
- शुण्डा
- सृष्टिः
- कर्णी
- पुच्छम्
- क्रीडति
- अद्य
- ह्यः
- श्वः
(Write each word carefully and neatly twice in your notebook.)
![]()
2. Join ‘A’ with ‘B’ appropriately:
યોગ્ય જોડકાં જોડો :
| ‘A’ | ‘B’ |
| (१) हस्ती | (१) भाण्डाकारम् |
| (२) कदलीसदृशी | (२) दैवी सृष्टिः |
| (३) उदरम् | (३) शूर्पाकारौ |
| (४) कर्णी | (४) दी? |
| (५) दन्तौ | (५) शुण्डा |
Answer:
| ‘A’ | ‘B’ |
| (१) हस्ती | दैवी सृष्टिः |
| (२) कदलीसदृशी | शुण्डा |
| (३) उदरम् | भाण्डाकारम् |
| (४) कर्णौ | शूर्पाकारौ |
| (५) दन्तौ | दीर्घो। |
![]()
3. Selecting the word from the brackets, write the names of the parts of the elephant :
નીચે આપેલા હાથીના ચિત્રોમાં કોષ્ટકમાંથી શબ્દ પસંદ કરી અંગોનાં નામ લખો :

(शुण्डा, दन्तौ, कर्णः, उदरम्, पादाः, पुच्छम्, नेत्रम्)
उत्तर:

4. Think and write appropriate words in the following and complete the sentences:
નીચે આપેલાં ખાનાંઓમાં વિચારીને લખો:

उत्तर:

![]()
5. In the following picture, join the nouns on the basis of the verbs and frame the sentences:
નીચે ચિત્રમાં આપેલાં ક્રિયાપદોને આધારે નામપદ જોડીને વાક્યો બનાવો :

उत्तर:
- फलम् पतति।
- बालः क्रीडति (बालाः क्रीडन्ति)।
- धेनुः चरति।
- बालकः उपविशति।
- कुक्कुरः पिबति।
- छात्रा लिखति।
- वानरः फलम् क्षिपति।
![]()
6. Arrange the following sentences in proper orders of events:
નીચેનાં વાક્યો ઘટનાક્રમ મુજબ ગોઠવો :
- काकः सुवर्णहारम् अपहरति।
- सर्पः एकं शावकं खादति ।
- काकः नदी प्रति गच्छति।
- अधुना सुखेन वसामि ।
- तत्र राजकुमारी स्नानं करोति ।
Answer:
Proper order of the given sentences :
- सर्पः एकं शावकं खादति।
- काकः नदी प्रति गच्छति।
- तत्र राजकुमारी स्नानं करोति ।
- काकः सुवर्णहारम् अपहरति ।
- अधुना सुखेन वसामि।