GSEB Solutions Class 6 Sanskrit पुनरावर्तनम् 2 Sem 2

Gujarat Board GSEB Solutions Class 6 Sanskrit पुनरावर्तनम् 2 Sem 2 Textbook Exercise Important Questions and Answers, Notes Pdf.

Gujarat Board Textbook Solutions Class 6 Sanskrit पुनरावर्तनम् 2 Sem 2

GSEB Solutions Class 6 Sanskrit पुनरावर्तनम् 2 Sem 2 Textbook Questions and Answers

1. નીચેનાં વાક્યોનું શુદ્ધ ઉચ્ચાર સાથે પઠન કરો :

(1) मम भारतं कर्मनैष्ठिकम् अस्ति।
(2) श्रोत्रस्य भूषणं शास्त्रम् अस्ति।
(3) सुखार्थिनः विद्या नास्ति।
(4) वैशाली प्रार्थनाखण्डे सुशोभनं करोति।
(5) उद्यमसमः बन्धुः नास्ति।

GSEB Solutions Class 6 Sanskrit पुनरावर्तनम् 2 Sem 2

2. નીચેના શબ્દોને સંસ્કૃતમાં લખો :

  1. થાઓ
  2. કોયલ
  3. કાન
  4. બગીચો
  5. મહેનત
  6. મોટેથી

उत्तर:

  1. भवतु
  2. कोकिलः, पिकः
  3. कर्णः, श्रोत्रम्
  4. उद्यानम्, उपवनम्
  5. उद्यमः, श्रमः
  6. उच्चैः

3. माधवः कुत्र गच्छति ? એ પ્રશ્નનો જવાબ નીચે આપેલા શબ્દચક્રમાંથી લખો :

ઉદાહરણ : माधव: उद्यानं गच्छति।
GSEB Solutions Class 6 Sanskrit पुनरावर्तनम् 2 1
उत्तर:

  • माधवः मन्दिरं गच्छति।
  • माधवः पाठशालां गच्छति।
  • माधवः वित्तकोषं गच्छति।
  • माधवः क्रीडाङ्गणं गच्छति।
  • माधवः मित्रगृहं गच्छति।

GSEB Solutions Class 6 Sanskrit पुनरावर्तनम् 2 Sem 2

2. નીચેનાં ગુજરાતી વાક્યોનો સંસ્કૃતમાં અનુવાદ કરો :

પ્રશ્ન 1.
હાથનું ઘરેણું દાન છે.

उत्तर:
हस्तस्य भूषणं दानम्।

પ્રશ્ન 2.
કાગડો કાળો હોય છે.

उत्तर:
काकः कृष्णः भवति।

પ્રશ્ન 3.
વિદ્યાર્થીએ સુખ છોડવું જોઈએ.

उत्तर:
विद्यार्थी सुखं त्यजेत्।

પ્રશ્ન 4.
આજે ધારાનો જન્મદિવસ છે.

उत्तर:
अद्य धारायाः जन्मदिनम् अस्ति।

પ્રશ્ન 5.
આચાર્ય શ્લોક ગાય છે.

उत्तर:
आचार्यः श्लोकं गायति।

GSEB Solutions Class 6 Sanskrit पुनरावर्तनम् 2 Sem 2

5. ઉદાહરણમાં બતાવ્યા મુજબ પદો બનાવો, બોલો અને લખો :
ઉદાહરણ : हस्तः – हस्तस्य

  1. श्रोत्रम् – ______________________________
  2. कण्ठः – ______________________________
  3. मस्तकम् – ______________________________
  4. मन्दिरम् – ______________________________
  5. मयूरः – ______________________________
  6. विद्यालयः – ______________________________

उत्तर:

  1. श्रोत्रम् – श्रोत्रस्य
  2. कण्ठः- कण्ठस्य
  3. मस्तकम् – मस्तकस्य
  4. मन्दिरम् – मन्दिरस्य
  5. मयूरः- मयूरस्य
  6. विद्यालयः – विद्यालयस्य

6. નીચે આપેલાં વાક્યો સામે પાઠના આધારે આપેલ ખાનામાં ( ) અથવા ( ) ની નિશાની કરો :

  1. भारतं शक्तिसम्भृतम् भवतु।
  2. कङ्कणम् हस्तस्य भूषणम्।
  3. हंसः कृष्णः अस्ति।
  4. अद्य वीणायाः जन्मदिनम् अस्ति
  5. विद्या विनयेन शोभते
  6. वृक्षाः दुर्जनाः इव।

उत्तर:

  1. भारतं शक्तिसम्भृतम् भवतु। [ ]
  2. कङ्कणम् हस्तस्य भूषणम्। [ ]
  3. हंसः कृष्णः अस्ति। [ ]
  4. अद्य वीणायाः जन्मदिनम् अस्ति। [ ]
  5. विद्या विनयेन शोभते [ ]
  6. वृक्षाः दुर्जनाः इव। [ ]

GSEB Solutions Class 6 Sanskrit पुनरावर्तनम् 2 Sem 2

7. मातृदेवो भव – એ સૂક્તિ સમાન બીજી સૂક્તિઓ લખો..

  1. पितृदेवः भव।
  2. आचार्यदेवः भव।
  3. अतिथिदेवः भव।
  4. राष्ट्रदेवः भव।
  5. वृक्षदेवः भव।

उत्तर:

  1. पितृदेवः भव। (પિતાને દેવ માનજે.)
  2. आचार्यदेवः भव। (આચાર્યને દેવ માનજે.)
  3. अतिथिदेवः भव। (અતિથિને દેવ માનજે.)
  4. राष्ट्रदेवः भव। (રાષ્ટ્રને દેવ માનજે.)
  5. वृक्षदेवः भव। (વૃક્ષને દેવ માનજે.)

8. कः कुतः आगच्छति ? (કોણ ક્યાંથી આવે છે ?) નીચેના કોષ્ટકના આધારે વાક્યો બનાવો :
ઉદાહરણ : ऋषिः आश्रमतः आगच्छति।

  1. ऋषिः – आश्रमः
  2. रमणः – उद्यानम्
  3. उर्वी – ग्रन्थालयः
  4. छात्रः – विद्यालयः
  5. पूजकः – मन्दिरम्

उत्तर:

  1. रमणः उद्यानतः आगच्छति।
    (રમણ બગીચાથી આવે છે.)
  2. उर्वी ग्रन्थालयतः आगच्छति।
    (ઉર્વી પુસ્તકાલયથી આવે છે.)
  3. छात्रः विद्यालयतः आगच्छति।
    (વિદ્યાર્થી નિશાળથી આવે છે.)
  4. पूजकः मन्दिरतः आगच्छति।
    (પૂજારી મંદિરથી આવે છે.)

GSEB Solutions Class 6 Sanskrit पुनरावर्तनम् 2 Sem 2

पुनरावर्तनम् 2 ભાષાકીડા

GSEB Solutions Class 6 Sanskrit पुनरावर्तनम् 2 2

[નોંધ: ઉપર આપેલા ચહેરાના આધારે નીચે આપેલ ઉદાહરણ મુજબ વધુ ને વધુ વાક્યો રચતાં શીખો.]

ઉદાહરણઃ

  1. મહું છામિ
  2. વાત: પતિના

भाषाक्रीड़ामां આપેલા શબ્દોને આધારે નવી વાક્યરચનાઓઃ

  • માં તિરામિ.
  • મહું પશ્યામિ,
  • અહં થવાનિ.
  • વીત: નૃત્યતા
  • बालकः खादति।
  • बालकः पश्यति।
  • बालकः गायति।
  • जानकी नृत्यति।
  • जानकी खादति।
  • जानकी हसति।
  • जानकी पठति।
  • छात्रः पठति।
  • छात्रः लिखति।
  • छात्रः पश्यति।
  • छात्रः गायति।
  • महेशः धावति।
  • महेशः शृणोति।
  • महेशः क्षिपति।
  • पूजा धावति।
  • पूजा क्षिपति।
  • पूजा नृत्यति।
  • वेदान्तः पठति।
  • वेदान्तः लिखति।
  • वेदान्तः गायति।
  • अहं गच्छामि।
  • अहं क्रीडामि।
  • अहं नमामि।
  • अहं गायामि।
  • अहं खादामि।
  • अहं शृणोमि।
  • राजेशः नृत्यति।
  • राजेशः गायति।
  • राजेशः क्षिपति।
  • विवेकः पठति।
  • विवेकः लिखति।
  • विवेकः गायति।
  • वृषभः धावति।
  • मयूरः नृत्यति।
  • मीरा पश्यति।
  • अश्वः धावति।
  • अश्वः नृत्यति।
  • मीरा गायति।

GSEB Solutions Class 6 Sanskrit पुनरावर्तनम् 2 Sem 2

આવાં અન્ય અનેક વાક્યો રચી શકાય.

Leave a Comment

Your email address will not be published.