GSEB Solutions Class 9 Sanskrit Chapter 10 दौवारिकस्य सेवानिष्ठा

Gujarat Board GSEB Solutions Class 9 Sanskrit Chapter 10 दौवारिकस्य सेवानिष्ठा Textbook Exercise Important Questions and Answers Notes Pdf.

Gujarat Board Textbook Solutions Class 9 Sanskrit Chapter 10 दौवारिकस्य सेवानिष्ठा

GSEB Class 9 Sanskrit दौवारिकस्य सेवानिष्ठा Textbook Questions and Answers

1. अधोलिखितेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत –
Choose suitable answers from the given alternatives.

1. दौवारिकाः कस्य आज्ञाम् अपि न प्रतीक्षन्ते?
(क) संन्यासिनः
(ख) ब्रह्मणः
(ग) सेनापतेः
(घ) नृपतेः
उत्तरम्:
(ख) ब्रह्मणः

2. दौवारिकः कम् अपश्यत्?
(क) संन्यासिनम्
(ख) गुप्तचरम्
(ग) नृपम्
(घ) मन्यते
उत्तरम्:
(क) संन्यासिनम्

GSEB Solutions Class 9 Sanskrit Chapter 10 दौवारिकस्य सेवानिष्ठा

3. अहं त्वां गुप्तचरं …………………. ।
(क) मन्ये
(ख) मन्यन्ते
(ग) मन्यसे
(घ) दुर्गाध्यक्षम्
उत्तरम्:
(क) मन्ये

4. त्वं कदापि धनिकः न ………………… ।
(क) भविष्यसि
(ख) भविष्यथ
(ग) भविष्यति
(घ) भविष्यन्ति
उत्तरम्:
(क) भविष्यसि

5. ‘क्षन्तुम् अर्हति माम्।’ इति कः वदति?
(क) दौवारिकः
(ख) संन्यासी
(ग) गुप्तचरः
(घ) दुर्गाध्यक्षः
उत्तरम्:
(क) दौवारिकः

GSEB Solutions Class 9 Sanskrit Chapter 10 दौवारिकस्य सेवानिष्ठा

2. अधोलिखितानां प्रश्नानाम् एकवाक्येन संस्कृतभाषया
Write answers in one sentence into Sanskrit.
उत्तरं लिखत –

1. संन्यासी कुत्र गन्तुम् इच्छति?
उत्तरम्:
संन्यासी महाराजनिकटे गन्तुम इच्छति।

2. कीदृशाः जनाः प्रभूणां पुरस्कारभाजनानि भवन्ति?
उत्तरम्:
उत्कोचाय अलोलुपाः जनाः प्रभूणां पुरस्कारभाजनानि

3. द्वारात् द्वार के भ्रमन्ति?
उत्तरम्:
तुम्बीधारकाः संन्यासिनः द्वारात् द्वारं भ्रमन्ति।

4. दौवारिकेण कः दृष्टः?
उत्तरम्:
दौवारिवेण आर्यः (दुर्गाध्यक्षः) दृष्टः।

5. संन्यासी कस्य प्रामाणिकता कीर्तयिष्यति?
उत्तरम्:
संन्यासी दौवारिकस्य प्रमाणिकता कीर्तयिष्यति।

GSEB Solutions Class 9 Sanskrit Chapter 10 दौवारिकस्य सेवानिष्ठा

3. निम्नलिखितानां कृदन्तानां प्रत्ययनिर्देशपूर्वकं प्रकार लिखत
Write types of कृदन्त प्रत्यय of the following words.

1. क्षन्तुम्
2. गन्तुम् ‘तुम् प्रत्ययः हेत्वर्थ कृदन्तम् (तुमन्त अव्ययम्)
3. उपसृत्य ‘त्य’ प्रत्ययः सम्बन्धक भूतकृदन्तम् (ल्यबन्त अव्ययम्)
4. परित्यज्य

4. अधस्तनानि वाक्यानि हास्तनभूतकाले (लङ् लकारे) परिवर्तयत
Change the following sentences into हास्तनभूतकाल.

1. त्वं धनिकः भवसि।
उत्तरम्:
त्वं धनिकः अभवः।

2. वयं वनेषु वसामः।
उत्तरम्:
वयं वनेषु अवसाम।

3. कः अपि रात्रौ न प्रविशति?
उत्तरम्:
कः अपि रात्रौ न प्रविशति?

GSEB Solutions Class 9 Sanskrit Chapter 10 दौवारिकस्य सेवानिष्ठा

4. अहं त्वां गुप्तचरं मन्ये।
उत्तरम्:
अहं त्वां गुप्तचरम् अमन्ये।

5. रेखाङ्कितपदानां समाप्रकारं लिखत –
Write the types of compound of underlined words.

1. दौवारिकस्य सेवानिष्ठा उत्तमा आसीत्।
उत्तरम्:
सेवानिष्ठा – सेवायाम् निष्ठा-सप्तमी तत्पुरूष समास

2. दुर्गाध्यक्षः निर्णयं करिष्यति।
उत्तरम्:
दुर्गाध्यक्षः – दुर्गस्य अध्यक्षः — षष्ठी तत्पुरूष समास

3. संन्यासी महाराजनिकटे गन्तुम् इच्छति।
उत्तरम्:
महाराजनिकटे – महान् राजा – कर्मधारय समास; महाराजस्य निकटे – षष्ठी तत्पुरूष समास

GSEB Solutions Class 9 Sanskrit Chapter 10 दौवारिकस्य सेवानिष्ठा

4. प्रामाणिकजनाः पुरस्कारभाजनानि भवन्ति।
उत्तरम्:
पुरस्कारभाजनानि – पुरस्कारस्य भाजनानि – षष्ठी तत्पुरुष समास।

6. उदाहरणानुसारं शब्दरूपाणां परिचयं कारयत –
Write word form according to example.

उदा. पण्डिताः पण्डित अकारान्तः पुल्लिङ्गम प्रथमा-बहुवचनम् शब्दरूपम्

1. कन्दरेषु – कन्दर, अकारान्तः, पुं-नपुं, सप्तमी बहुवचनम्
2. गुप्तचरम् – गुप्तचर, अकारान्तः, पुंल्लिङ्गम्, द्वितीया-एकवचनम्
3. उत्कोचाय – उत्कोच, अकारान्तः, पुंल्लिङ्गम्, चतुर्थी-एकवचनम्
4. दौवारिकेन – दौवारिक, अकारान्तः, पुंल्लिङ्गम्, तृतीया-एकवचनम्

7. सूचनानुसारं धातुरूपैः रिक्तस्थानानि पूरयत –
Fill blanks by root verbs according the information.
GSEB Solutions Class 9 Sanskrit Chapter 10 दौवारिकस्य सेवानिष्ठा

8. प्रदत्तान् शब्दान् प्रयुज्य वाक्यानि रचयत –
Make sentences by given words.

1. Students (Pupils) bow down to Guru (preceptor) (छात्र, गुरु, प्र + नम्)
उत्तरम्:
छात्रा: गुरुं प्रणमन्ति।

2. A gardener prepares a garland of flowers. (मालाकार, पुष्पमाला, रच्)
उत्तरम्:
मालाकारः पुष्पमालां रचयति।

GSEB Solutions Class 9 Sanskrit Chapter 10 दौवारिकस्य सेवानिष्ठा

3. Ganesh writes with a pen.
(गणेश, कलम (लेखानी), लिख)
उत्तरम्:
गणेशः कलमेन (लेखन्या वा) लिखन्ति।

4. Flowers blossom in the garden (in the morning) (कुसुम, उद्यान (प्रभात), वि + कस्)
उत्तरम्:
कुसुमानि उद्याने (प्रभाते) विकसन्ति।

5. A door-keeper enters the palace.
(दौवारिक, राजप्रासाद, प्र + विश्)
उत्तरम्:
दौवारिकः राजप्रासादं प्रविशति।

GSEB Solutions Class 9 Sanskrit Chapter 10 दौवारिकस्य सेवानिष्ठा

9. निम्नलिखितानां प्रश्नानाम् उत्तराणि त्रीभिः चतुभिः वा वाक्यैः मातृभाषया लिखत
Answer the following questions in three or four questions in mother tongue.

1. According to the Sannyasi who should not be stopped?
Answer:
According to Sannyasi, the following should not be stopped by the door keeper from going into the palace. Sannyasi, Scholars, women and children.

2. Who can go to meet the king at night?
Answer:
At night only the following people can go to meet the king. They are: those who are invited by the king to meet him and those who are familiar.

3. What bribe does Sannyasi give (offer) to the door-keeper for entry?
Answer:
Sannyasi says to the door-keeper, “If you allow me to enter the palace, I will give you chemical by which you will be able to turn 50 tolas copper into gold.”

GSEB Solutions Class 9 Sanskrit Chapter 10 दौवारिकस्य सेवानिष्ठा

4. Write a short note on “Door-keeper’s honesty.”
Answer:
The door-keeper performs his duty with the combination of right amount of politeness and firmness. He stops the Sannyasi after addressing him as and saluting. He asks the stranger for his identity. He knows the rules thoroughly well. When the door-keeper tries to offer him bribe, he gets angry. He not only threatens to take him to the chief officer of the fort but actually takes the sannyasi by hand and finally when he realises who really the Sannyasi is, asks for forgiveness.

GSEB Class 9 Sanskrit दौवारिकस्य सेवानिष्ठा Additional Important Questions and Answers

1. अधोदत्तयोः शब्दयोः विवरणम् आङ्ग्लभाषायां कुरुत्
Write about given words in english.

1. संन्यासिनम्।
उत्तरम्:
To the Sannyasi. Sannyasi is one who has renounced everything or a saintly person.

2. सन्ध्योपासनकाले।
उत्तरम्:
At the time of evening service or worship. Sandhi means the period between the day and night. Upasana means praying or worship.

2. रेखाकितपदानि शुद्धानि कृत्वा वाक्यानि पुनः लिखत –
Make sentences correct and write them.
उत्कोचाय अलोलुपाः त्वादृशाः प्रभूनां पुरस्कार- भाजनं भवन्ति। अहं तव प्रामाणिकता प्रभसनिधौ कथयिस्ये। कुत्र वर्तते श्रीमान्? किम् अनुतिष्टति सम्प्रति सः?
उत्तरम्:
उत्कोचाय अलोलुपाः त्वादृशाः प्रभूणां पुरस्कारभाजनं भवन्ति। अहं तव प्रामाणिकतां प्रभुसन्निधौ कथयिष्ये। कुत्र वर्तते श्रीमान्? किम् अनुतिष्ठति सम्प्रति सः?

GSEB Solutions Class 9 Sanskrit Chapter 10 दौवारिकस्य सेवानिष्ठा

3. अधोदत्तानां वाक्यानां संस्कृतभाषायाम् अनुवाद कुरुत –
Translate in sanskrit of the following sentences.

1. Both of them talked in this way.
उत्तरम्:
तयोः एवं वार्तालापः अभवत्।

2. This offense of yours has been forgiven.
उत्तरम्:
क्षान्तः अयं ते अपराधः।

3. Is it that no one enters at night?
उत्तरम्:
किं कोऽपि रात्रौ न प्रविशति?

4. I shall again try to test this man.
उत्तरम्:
पुनः एनं परीक्षितुं प्रयतिष्ये।

5. Tell (me) who are you? Where are you coming from?
उत्तरम्:
कथय, त्वं कः असि? कुतः आगच्छसि?

GSEB Solutions Class 9 Sanskrit Chapter 10 दौवारिकस्य सेवानिष्ठा

दौवारिकस्य सेवानिष्ठा Introduction:
The door-keeper in this story is aware of the importance of his job. He is polite to the Sannyasi but insists on the rules to be obeyed. He is not in the awe of saffron dress nor is he lured by the offer of the bribe. What makes persons so loyal and devoted? As a young reader imagine yourself in the role of the poor guard and think about how you would have dealt with the stranger the purpose of reading such stories is to make us look into our own mind.

दौवारिकस्य सेवानिष्ठा Prose, Translation and Glossary

(एकदा दौवारिकः भव्यमूर्ति संन्यासिनम् अपश्यत्। ततः तयोः एवं वार्तालापः अभवत्।)
Translation : (Once the door-keeper saw a mendicant sannyasi with a magnificent form. Then the conversation took place between them as follows).

संन्यासी – कथं अस्मान् संन्यासिनः अपि तिरस्करोषि। Translation : Sannyasi – How is it that you hate us mendicants- Sannyasis also? दौवारिक: — भगवन् प्रणमामि। परन्तु स्वकीय परिचयम् अदत्वा न कश्चित् प्रवेष्टुम् अर्हति।

Translation : Door-keeper – Venerable Sir, I bow down to you. But no one can enter without revealing his own identify.

संन्यासी – सत्यम्। क्षान्तः अयं ते अपराधः। किन्तु अद्य प्रभृति त्वं संन्यासिनः पण्डितान् ब्रह्मचारिणः स्त्रियः बाला: च न अवरोद्धुं शक्नोषि।

GSEB Solutions Class 9 Sanskrit Chapter 10 दौवारिकस्य सेवानिष्ठा

Translation : Sannyasi – (What you say is) True. This offense of yours is forgiven. But from today you cannot stop Sannyasis, scholars, celebrates, women and children.

दौवारिकः – संन्यासिन् बहूक्तम्। विरम। वयं दौवारिकाः ब्रह्मणः अपि आज्ञा न प्रतीक्षामहे।

Translation : Door-keeper – O Sannyasi, too much has been said by you. Stop. We, the door-keepers do not wait for even Lord Brahm’s order’s.

संन्यासी – साधु! मार्गम् आदेशय। महाराजनिकटे गन्तुम् इच्छामि। Translation : Sannyasi – Fine! Show me the way. I wish to go near his Majesty. दौवारिकः – न शक्यम्। प्रभाते महाराजस्य सन्ध्योपासनकाले प्रवेशं कर्तुम् अर्हसि। न तु रात्रौ।

Translation : Door-keeper – Not possible. You can enter in the morning which is it is majesty’s time for prayer. But not at night.

संन्यासी – किम् कोऽपि रात्रौ न प्रविशति। Translation : Sannyasi – Is it? That nobody goes in at night? दौवारिकः – आहूतान परिचितान् च परित्यज्य न कोऽपि। विशेषस्तु भवादृशाः ये खलु तुम्बीधारकाः द्वारात् द्वारं भ्रमन्ति।

Translation : Door-keeper – Nobody except those who are invited and who are known. Especially persons like you who indeed carry a gourd (and) go from door to door.

GSEB Solutions Class 9 Sanskrit Chapter 10 दौवारिकस्य सेवानिष्ठा

संन्यासी – (स्वगतम्) सर्वथा सुयोग्यः अयं दौवारिकः। पुनः इमं परीक्षितुं प्रयतिष्ये। (प्रकाशम्) दौवारिक, अत्र आगच्छ। किमपि कथथितुम् इच्छामि।

Translation : Sannyasi – (To himself. This door-keeper is the most suitable by all means. I shall again (let me) try to test this man (Aloud).
Door-keeper, come here. I wish to tell you something.

दौवारिक: – (उपसृत्य) कथयतु भवान्।

Translation : Door-keeper – (Going near) Pleas tell (me). Ahead, ahead.

संन्यासी – त्वं तु दौवारिकः असि। कदापि धनिक : न भविष्यसि। वनेषु कन्दरासु च वयं विचरामः। सर्वं रसायनतत्त्वं जानीमः।

Translation : Sannyasi – You are only a door-keeper. Never will you be a rich man. We wonder in the forests and valleys. We know the whole alchemy.

दौवारिकः – भवतु नाम। अग्रे अग्रे। Translation : May be indeed! Ahead, ahead.

संन्यासी – यदि मम प्रवेशं त्वं न अवरोधयसि तर्हि तुभ्यं यथेष्टं रसायनं दास्यामि। तेन पञ्चाशत् तुलापरिमितं तानं सुवर्णं भविष्यति।

Translation: Sannyasi – If you do not stop me entering I will give you as much chemical as you wish. With it fifty tolas copper will turn into gold.

GSEB Solutions Class 9 Sanskrit Chapter 10 दौवारिकस्य सेवानिष्ठा

दौवारिकः – आः कपतिन्, विश्वासघातम् उपदिशसि? न वयं तादृशाः। कथय कः त्वम्। कुतः आगच्छसि। अहं त्वां कस्यचित् गुप्तचरं मन्ये। दुर्गाध्यक्षं निवेद्य त्वं दण्डयिष्यामि। सः त्वां विज्ञाय यथोचितं करिष्यति।

Translation : Door-keeper – Oh you wicked one, are you advising me to betray the trust? We are not like those. Tell me who you are Where are you coming from? I think you are someone’s spy. Intimating the chief of the fort. I will punish you. Having found out who you are, he will do whatever is proper.

संन्यासी – परिव्यज परित्यज। नाहं पुनः आगमिष्यामि। नैवं पुनः कथयिष्यामि। (दौवारिकः तत् विगण्य तं हस्तेन गृहीत्वा नयति।)

Translation : Leave, leave (me). I shall not come again. Nor shall I tell you again like this. [(Ignoring) it, taking his hand the door-keeper leads him.]

संन्यासी – (प्रबलप्रकाशदीपस्य समीपे) दौवारिक, अपि जानासि माम्।

Translation : Sannyasi-(Near the lamp with brighter light) Door-keeper do you know me?

दौवारिकः – (निपुणं निरीक्ष्य) अये आर्यः खलु भवान्। आर्य, क्षन्तुम् अर्हति माम्।

GSEB Solutions Class 9 Sanskrit Chapter 10 दौवारिकस्य सेवानिष्ठा

Translation : Door-keeper- (observing minutely) Indeed you are my master, sir, please forgive me.

संन्यासी – (तस्य पृष्ठे हस्तं विन्यस्य) दौवारिक मया ते परीक्षा कृता। त्वं योग्यस्थाने नियुक्तः असि। उत्कोचाय अलोलुपाः त्वादृशाः प्रभूणां पुरस्कारभाजनं भवन्ति। अहं तव प्रामाणिकतां प्रभुसन्निधौ कथयिष्ये। कुत्र वर्तते श्रीमान्। किम् अनुतिष्ठति सम्प्रति सः।

Translation: Sannyasi – (Placing a hand on his back) Door-keeper, you have been tested by me. You are appointed in the right place. People like you who are not greedy for bribe are fit to be rewarded. I am going to tell about your honestly to the king. Where is he? What is he doing how?

Glossary: दौवारिकः -द्वारपालः – door-keeper, भव्य-मूर्तिम् – भव्या मूर्तिः यस्य सः, तम्-बहुव्रीहि समास, – having a (magnificent) figure, adjective of the noun, ‘सन्यासेनम्’ अपश्यत् – saw, verb of the subject ‘दौवारिक:’, तयोः – of the two of them, between both of them, वार्तालापः – conversation, subject of the verb, ‘अभवत’, अस्मान् संन्यासिनः – us Sannyasis, object of the verb, तिरस्करोषि – so it is in the accusative case, तिरस्करोषि (you) hate, despise, तिरस् + कृ (8U) P. Present tense (लट् लकार) – second person singular, verb of the subject , त्वम्’ which is understood, भगवन् – O Lord, भगवत् (Adjective ending वत्) masculine, vocative singular, प्रणमामि – I salute स्वकीयम् परिचयम् – your introduction, अदत्त्वा – without giving, न प्रवेष्टुम् अर्हति – cannot enter, अझ् (1P) means to be worthy or to be able to, क्षान्तः अयं ते अपराधः – this offence of yours is forgiven;क्षान्तः – क्षम् (1A)

GSEB Solutions Class 9 Sanskrit Chapter 10 दौवारिकस्य सेवानिष्ठा

Past passive participle (कर्मणि भूतकाल), masculine nominative singular. In this sentence मया is the subject and it is understood, मया ते अपराधः क्षान्तः – (Passive voice) अहं ते अपराधम् क्षान्तवान् (Active voice), अद्यप्रभृति – from today. The indeclinable प्रभृति governs the Ablative case; e.g., बाल्यात् प्रभृति गोपालः मम् मित्रम्। ब्रह्मचारिणः, स्त्रियः बालाः च – to celebrates, women and children. अवरोद्धम् न शक्नोषि – you can not stop; अवरोद्धम् — अव + रूध् (7U) infinitive of purpose (तुमन्त अव्यय), संन्यासिन् – O Sannyasi बहूक्तम् – बहु + उक्तम्, you have said too much lit too much said by you. विरम – stop, वि + रम (1P) imperative mood (लोट् लकार).

second person singular त्वम् विरम but भवान् विरमतु। ब्रह्मणः अपि – not even of Lord Brahma, ब्रह्मणः – ब्रह्मन् (masculine noun ending in अन्) genitive singular, न प्रतीक्षामहे – we do not wait for, साधु – fine. This is an indeclinable, मार्गम् आदेशय – show (me) the way, गन्तुम् इच्छामि – I wish to go, न शक्यम् – not possible, सन्ध्योपासनकाले – सन्ध्यायाम् उपासनम् – सप्तमी तत्पुरुष समास, सन्ध्योपासनस्य काले:, तस्मिन् – षष्ठी तत्पुरुष समास, at the time of morning prayer. Actually सन्ध्या means morning or evening twilight, प्रवेशम् – कर्तुम अर्हसि – you can enter प्रवेशम् कर्तुम् – प्रवेष्टुम् न तु रात्रौ – but not at night, आहूतान् परिचितान् च परित्यज्य – except those who are invited and those who are known/familiar; परित्यज्य means leaving, विशेषस्तु – विशेषतः + तु, especially, भवादृशाः – like you.

तुम्बीधारकाः – तुम्ब्याः धारकाः – षष्ठी तत्पुरुष समास carrying a sort of gourd, द्वारात् द्वारम् – from door-to-door, स्वगतम्-आत्मगतम् – The speech that is not supposed to be heard by other characters on the stage is introduced by either of these two stage directions. It is used to indicate what the person is thinking in his mind. Read : अश्राव्यं खलु यद् वस्तु तदिदं स्वगतम् मतम्। (नाट्यशास्त्रम्) सर्वथा – in every way, by all means. This is an indeclinable, पुनः – again. This is an indeclibable इमम् द्वारपालम् this (door-keeper), इमम् – इदम् (Pronoun), masculine accusative singular, object of’ परीक्षितुम्’, परीक्षितुम् – to test, परि + ईक्ष (1A) infinitive of purpose (तुमन्त अव्यय), प्रयतिष्ये – I shall try, प्र + यत् (1A) second future tense (लृट् लकार), first-person singular, the verb of the subject ‘3764’ which is understood, uchl914 – loudly. This usually comes at the end of speech introduced by स्वगतम् or आत्मगतम्।

GSEB Solutions Class 9 Sanskrit Chapter 10 दौवारिकस्य सेवानिष्ठा

The words meant to be heard by all are introduced by प्रकाशम्, अत्र आगच्छ – come here. minutely. This indeclinable is used as an adverb modifying निरीक्ष्य. निरीक्ष्य – having observed, आर्यः – respectable person. Refer to the glossary of lesson no. 9 for the definition of ‘आर्य’ विन्यस्य – having kept; वि + नि + अस् (4P) ल्यबन्त gerund (संबंधक भूतकृदन्त), नियुक्तः – appointed, उत्कोचाय – for a bribe, अलोलुपाः – न लोलुपाः – नञ् तत्पुरुष समास, who is not greedy, पुरस्कारभाजनम् – worthy of reward, प्रभुसन्निधौ – hear/in front of the king, कथयिष्ये – कथ् (10U). A second future tense (लुट् लकार), first-person singular I shall tell, the verb of the subject ‘अहम्’ अनुतिष्ठति – करोति, अनु + स्था (1P) present tense (लृट् लकार) third-person singular (he) does.

Leave a Comment

Your email address will not be published.