GSEB Solutions Class 9 Sanskrit Chapter 16 अजेयः स भविष्यति

Gujarat Board GSEB Solutions Class 9 Sanskrit Chapter 16 अजेयः स भविष्यति Textbook Exercise Important Questions and Answers Notes Pdf.

Gujarat Board Textbook Solutions Class 9 Sanskrit Chapter 16 अजेयः स भविष्यति

GSEB Class 9 Sanskrit अजेयः स भविष्यति Textbook Questions and Answers

1. विकल्पेभ्यः समुचितम् उत्तरं चिनुत –
Choose suitable answers from the given alternatives.

1. सिंहात् कति लक्षणानि शिक्षेत्?
(क) एकं लक्षणम्
(ख) द्वे लक्षणे
(ग) त्रीणि लक्षणानि
(घ) बहूनि लक्षणानि
उत्तरम्:
(क) एकं लक्षणम्

2. ‘प्रभूतम्’ इति शब्दस्य विरुद्धार्थकः कः शब्द:?
(क) शीतम्
(ख) अल्पम्
(ग) उष्णम्
(घ) विभूतम्
उत्तरम्:
(ख) अल्पम्

GSEB Solutions Class 9 Sanskrit Chapter 16 अजेयः स भविष्यति

3. गर्दभः अविश्राम किं वहति?
(क) गुणम्
(ख) भारम्
(ग) भागम्
(घ) अन्नम्
उत्तरम्:
(ख) भारम्

4. ‘काकः’ इति शब्दस्य कः पर्याय:?
(क) रासभः
(ख) कोकिल:
(ग) वायसः
(घ) केसरी
उत्तरम्:
(ग) वायसः

GSEB Solutions Class 9 Sanskrit Chapter 16 अजेयः स भविष्यति

2. उदाहरणानुसारं शब्दरूपाणां परिचयं कारयत –
GSEB Solutions Class 9 Sanskrit Chapter 16 अजेयः स भविष्यति

3. गुर्जरभाषया उत्तराणि लिखत –
Write answers in gurjar language.

1. What should a man learn from a crane and a crow?
Answer:
Man should learn to do his work from a crane by controlling his sense organs. He should learn the following five things from a crow.

  • Secrecy of family life.
  • Cleverness
  • Building nest at the right time.
  • Alertness
  • Absence of laziness.

2. What qualities does a donkey have?
Answer:
A donkey has the following three qualities

  • It carries the burden tirelessly.
  • It does not bother about heat or cold and
  • It is always content.

GSEB Solutions Class 9 Sanskrit Chapter 16 अजेयः स भविष्यति

3. What should a man (a person) do to be victorious in any situation?
Answer:
One who practises the twenty qualities of beasts and birds enlisted by all in all stages of work will be victorious in any situation.

4. श्लोकपूर्तिं कुरुत
Complete the slokas.

1. प्रभूतमल्पकार्यं ……………….. प्रकीर्तितम्।
उत्तरम्:
प्रभूतमल्पकार्यं वा यो नरः कर्तुमिच्छति।
सर्वारम्भेण तत्कुर्यात् सिंहादेके प्रकीर्तितम्।

2. प्राप्ताशी ………………… श्वगुणा हि षट्।।
उत्तरम्:
प्राप्ताशी स्वल्प्सतुष्टः सुनिद्रः शौर्घचेतनः।
प्रभुभक्तश्च शूरश्च ज्ञातव्याः श्वगुणा हि षट्।।

GSEB Solutions Class 9 Sanskrit Chapter 16 अजेयः स भविष्यति

5. अनुवादं कृत्वा अर्थविस्तारं कुरुत, तस्य बोधं च लिखत –
Translate and explain into english of the following verses.

1. सर्वेन्द्रियाणि संयम्य बकवत पण्डितो जनः।
कालदेभोपपन्नानि सर्वकार्याणि साधयेत्।।
उत्तरम्:
Translation : A wise man should accomplish all the works fallen to his share due to time and place restraining his senses like a crane.

Expansion of meaning : The crane standing in the shallow water is so still and moveless that is appears like a statue. But its attention is fully focused on the fish in the water. While doing various jobs that come to us because we are living in a particular place at a particular time, we should concentrate on what are doing at a given time controlling our sense organ.

Moral : Control of sense organs in order to accomplish a particular job can be learnt by observing a crane at work

2. अविश्रामं वहेद् भारं शीतोष्णं च न विन्दति।
ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत् गर्दभात्।।
उत्तरम्:
Translation : One should always learn three things from a donkey. It carries the burden without getting tired or in spite of getting tired and it does not mind heat or cold.

Expansion of meaning : A donkey does not get bored or tired dong the same thing again and again. It is not affected by heat or cold. It always look contented. While doing routine, monotonous jobs we should follow the ideal of a donkey that words silently, patiently and with a kind of resignation.

Moral : Most of things we are required to do at our workplace are routine and monotonous, Every job is bound to get monotonous after a time. We should learn to do our job without grumbling or calling it a ‘donkey work’. Reconcile with reality and be content with your lot.

GSEB Solutions Class 9 Sanskrit Chapter 16 अजेयः स भविष्यति

3. युद्धं च प्रातरुत्थानं भोजनं सह बन्धुभिः।
स्त्रियमापद्गतां रक्षेत् चतुः शिक्षेत कुक्कुटात्।।
उत्तरम्:
Translation : One should learn four things from a cock:

  • Fighting
  • Getting up early in the morning
  • Eating with relatives
  • Protecting women folk in calamity.

Expansion of meaning : A cock wakes up even before the sun rises. It moves about looking for food with its relatives. What we call community life nowadays can be seen among cocks and hens. When they fight. It is worth watching. Finally, they protect their women in difficulty.

Moral : Starting the day early and being with our people while eating ensures a reasonably happy life. Occasional fights are unavoidable but these should be easily forgotten afterwards. We should protect the weak when they are in difficulty.

GSEB Class 9 Sanskrit अजेयः स भविष्यति Additional Important Questions and Answers

1. अधोदत्तानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –
Write answers of the following questions into sanskrit.

1. बकात् कति लक्षणानि शिक्षेत?
(क) एकं लक्षणम्
(ख) चत्वारि लक्षणानि
(ग) पञ्च लक्षणानि
(घ) बहूनि लक्षणानि
उत्तरम्:
(क) एकं लक्षणम्

2. शुनः कति लक्षणानि शिक्षेत?
(क) पञ्च लक्षणानि
(ख) त्रीणि लक्षणानि
(ग) षट् लक्षणानि
(घ) चत्वारि लक्षणानि
उत्तरम्:
(ग) षट् लक्षणानि

GSEB Solutions Class 9 Sanskrit Chapter 16 अजेयः स भविष्यति

3. गर्दभात् कति लक्षणानि शिक्षेत?
(क) द्वे लक्षणे
(ख) त्रीणि लक्षणानि
(ग) चत्वारि लक्षणानि
(घ) पञ्च लक्षणानि
उत्तरम्:
(ख) त्रीणि लक्षणानि

4. वायसात् कति लक्षणानि शिक्षेत?
(क) चत्वारि लक्षणानि
(ख) एकं लक्षणम्
(ग) त्रीणि लक्षणानि
(घ) पञ्च लक्षणानि
उत्तरम्:
(घ) पञ्च लक्षणानि

5. सर्वेन्द्रियाणि कः संयच्छति?
(क) मुनिः, ऋषिः
(ख) सिंहः
(ग) बकः
(घ) श्वा
उत्तरम्:
(ग) बकः

6. प्रभुभक्तः कः वर्तते?
(क) सिंह
(ख) बकः
(ग) वायसः
(घ) कुक्कुरः
उत्तरम्:
(घ) कुक्कुरः

7. कः ससन्तोषः भवति?
(क) सिंहः
(ख) बकः
(ग) श्वा
(घ) गर्दभः
उत्तरम्:
(घ) गर्दभः

GSEB Solutions Class 9 Sanskrit Chapter 16 अजेयः स भविष्यति

8. गूढगार्हस्थ्यं कस्य विद्यते?
(क) बकस्य
(ख) गर्दभस्य
(ग) काकस्य
(घ) कुक्कुरस्य
उत्तरम्:
(ग) काकस्य

9. आपद्गतां स्त्रियं कं: रक्षेत्?
(क) सिंहः
(ख) वायसः
(ग) श्वां
(घ) कुक्कुटः
उत्तरम्:
(घ) कुक्कुटः

2. अधोदत्तानां शब्दानां समानार्थकान् शब्दान् (पर्याय शब्दान्) लिखत –
Write synonyms of the following words.

1. ‘सिंहः’ इति शब्दस्य पर्यायशब्दः कः?
(क) मृगेन्द्रः
(ख) शार्दूल:
(ग) व्याघ्रः
(घ) द्वीपी
उत्तरम्:
(क) मृगेन्द्रः

2. ‘श्वा’ इति शब्दस्य पर्यायशब्द: क:?
(क) किरातः
(ख) व्याघ्रः
(ग) सारमेयः
(घ) सूकर:
उत्तरम्:
(ग) सारमेयः

GSEB Solutions Class 9 Sanskrit Chapter 16 अजेयः स भविष्यति

3. ‘गर्दभः’ इति शब्दस्य पर्यायशब्द: क:?
(क) एडकः
(ख) खरः
(ग) क्रमेलक:
(घ) धुरीण:
उत्तरम्:
(ख) खरः

4. ‘वायसः’ इति शब्दस्य पर्यायशब्दः कः?
(क) ध्वाङ्क्षः
(ख) कृकणः
(ग) परभृतः
(घ) कुक्कुटः
उत्तरम्:
(क) ध्वाङ्क्षः

5. ‘कुक्कुटः’ इति शब्दस्य पर्यायशब्दः कः?
(क) कलर्विङ्कः
(ख) कर्करेतुः
(ग) ताम्रचूडः
(घ) काकोल:
उत्तरम्:
(ग) ताम्रचूडः

3. अधोदत्ताना शब्दानां विरुद्धार्थकान् शब्दान् लिखत –
Write antonyms of the following words.

1. ‘आरम्भः’ इति शब्दस्य विरुद्धार्थकः शब्दः कः?
(क) प्रारम्भः
(ख) अनारम्भः
(ग) अन्त्यः
(घ) आरम्भिक:
उत्तरम्:
(ख) अनारम्भः

2. ‘पतिः’ इति शब्दस्य विरुद्धार्थकः शब्दः कः?
(क) उत्थितः
(ख) पतनम्
(ग) अवतीर्णः
(घ) अरूढः
उत्तरम्:
(क) उत्थितः

GSEB Solutions Class 9 Sanskrit Chapter 16 अजेयः स भविष्यति

3. ‘स्वल्पम्’ इति शब्दस्य विरुद्धार्थकः शब्दः कः?
(क) अल्पम्
(ख) ईषत्
(ग) प्रभूतम्
(घ) मनाक्
उत्तरम्:
(ग) प्रभूतम्

4. ‘शीघ्रम्’ इति शब्दस्य विरुद्धार्थकः शब्दः कः?
(क) सविलम्बम्
(ख) त्वरितम्
(ग) तूर्णम्
(घ) संत्वरम्
उत्तरम्:
(क) सविलम्बम्

5. ‘अविश्रामम्’ इति शब्दस्य विरुद्धार्थकः शब्दः कः?
(क) अविश्रान्तम्
(ख) सविश्रामम्
(ग) विश्रान्तिः
(घ) परिश्रमेण
उत्तरम्:
(ख) सविश्रामम्

6. ‘अनालस्यम्’ इति शब्दस्य विरुद्धार्थकः शब्दः कः?
(क) आलस्यम्
(ख) अलसम्
(ग) प्रमत्तम्
(घ) अप्रमत्तम्
उत्तरम्:
(क) आलस्यम्

GSEB Solutions Class 9 Sanskrit Chapter 16 अजेयः स भविष्यति

4. सन्धिविच्छेदं कुरुत –
Dissolve sandhis.

1. ‘सिंहादेकम्’ एतस्य सन्धिविच्छेदः कः?
(क) सिंह + देकम्
(ख) सिंहा + देकम्
(ग) सिंहात् + एकम्
(घ) सिंहाद् + देकम्
उत्तरम्:
(ग) सिंहात् + एकम्

2. ‘कर्तुमिच्छति’ एतस्य सन्धिविच्छेदः कः?
(क) कर्तु + मिच्छति
(ख) कर्तुम् + इच्छति
(ग) कर्तुं + इच्छति
(घ) कर्तुम् + मिच्छति
उत्तरम्:
(ख) कर्तुम् + इच्छति

3. ‘प्रातरूत्थानम्’ एतस्य सन्धिविच्छेदः कः?
(क) प्रात + रूत्थानम्
(ख) प्रातर् + रूत्थानम्
(ग) प्रातः + उत्थानम्
(घ) प्राते + उत्थानम्
उत्तरम्:
(ग) प्रातः + उत्थानम्

5. सन्धिं कुरुत –
Join the sandhis.

1. ‘कुक्कुटात् + अपि’ इत्यस्य सन्धियुक्तः शब्दः कः?
(क) कुक्कुटादपि
(ख) कुक्कुटातपि
(ग) कुक्कुटपि
(घ) कुक्कुटापि
उत्तरम्:
(क) कुक्कुटादपि

2. ‘शूरः + च’ इत्यस्य सन्धियुक्तः शब्दः कः?
(क) शूरच
(ख) शूरश्च
(ग) शूरष्च
(घ) शूरस्च
उत्तरम्:
(ख) शूरश्च

GSEB Solutions Class 9 Sanskrit Chapter 16 अजेयः स भविष्यति

3. ‘स्त्रियम् + आपद्गताम्’ इत्यस्य सन्धियुक्तः शब्द: क:?
(क) स्त्रियमापद्गताम्
(ख) स्त्रियमपद्गतम्
(ग) स्त्रियमापत्गतम्
(घ) स्त्रियापद्गतम्
उत्तरम्:
(क) स्त्रियमापद्गताम्

अजेयः स भविष्यति Introduction:
We flatter ourselves with the ideal that human beings are superior to animals and birds. We many or may not be really superior to them but we can learn a thing or two from each one of them. Chanakya has made a list of the things that man should learn from what be likes to call ‘lower species’.

This lesson has been extracted from ‘ नीतिसार:’ composed by Chanakya and is an excellent food for our thought. Very often we complain against boredom. But birds and animals are never bored. They live quite happily once their basic needs are fulfilled. They never seek cheap thrills like we do.

अजेयः स भविष्यति Prose, Translation and Glossary

सिंहादेकं बकादेकं षट् शुनः त्रीणि गर्दभात्।
वायसात्पञ्च शिक्षेच्च चत्वारि कुक्कुटादपि॥1॥

Prose-order : (मनुष्यः) सिंहात् एकम्, बकात् एकम्, शुनः षट्, गर्दभात् त्रीणि, वायसात् च पञ्च, कुक्कुटात् अपि (च) चत्वारि (गुणानि) शिक्षेत्।

Translation : One should learn one thing from a lion, one from a crane, six from the dog, three from the donkey and five from the crow and four things from the cock also.

GSEB Solutions Class 9 Sanskrit Chapter 16 अजेयः स भविष्यति

Note : This verse should be read as the introduction of what follows. If creates curiosity in our minds about what exactly are those thing that we, human beings who like to think ourselves superior to all other animals should learn from lion, crane, etc.

Glossary : सिंहात् – from the lion, बकात् – from the crane, शुनः – from the dog; श्वन् (masculine irregular noun ending in न्) ablative-genitive singular, गर्दभात् – from the donkey, त्रीणि – three, कुक्कुटात् – from a cock, शिक्षेत् – one should learn, verb of the subject ‘मनुष्यः’ which is understood शिक्ष (1A) potential mood (लिङ् लकार) third person singular form is शिक्षेत।

प्रभूतमल्पकार्यं वा यो नरः कर्तुमिच्छति।
सर्वारम्भेन तत्कुर्यात् सिंहादेकं प्रकीर्तितम्॥2॥

Prose-order : यः नरः प्रभूतम् अल्पकार्यम् वा कर्तुम् इच्छति, सर्वारम्भेण तत्कुर्यात्। सिंहात् एकम् प्रकीर्तितम्।

Translation : A man who desires to do a small or big work should do it making an all out effort (whole heartedly), This is said to be the thing (that one should learn) from the lion.

Note : Observe the lion hunting an animal. He does it with full concentration, singlemindedly as if it is the only thing that is worth doing.

Glossary : प्रभूतम् – a lot, adjective of the noun ‘कार्यम्’, अल्पकार्यम् – अल्पम् कार्यम् a little or small work, अल्पम् is the antonym of प्रभूतम्, कर्तुम् इच्छति – desires to do, verb of the subject ‘नरः’, सर्वारम्भेण – with all out effort, तत्कुयात् – तत् (कार्यम्) कुर्यात् (he) should do it, verb of the subject ‘नरः’, प्रकीर्तितम् – is said; प्र कृत् (100) past passive participle (कर्मणि भूतकृदन्त), neuter nominaitive accusative singular masculine accusative singular.

सर्वेन्द्रियाणि संयम्य बकवत् पण्डितः जनः
कालदेशोपपन्नानि सर्वकार्याणि साधयेत्॥

Prose-order : सर्वेन्द्रियाणि संयम्य बकवत् पण्डितः जनः कालदेशोपपन्नानि सर्वकार्याणि साधयेत्।

GSEB Solutions Class 9 Sanskrit Chapter 16 अजेयः स भविष्यति

Translation : A wise man should accomplish all the works fallen to his share due to time and place restraining his senses like a crane.

Note : The word पतित: in the text is wrong. It should be पण्डितः, Observe a crane standing in the middle of a stream. It is standing so still with half closed eyes that fish thinks that it is asleep. But as soon as the fish comes within the range of the crane, it is caught by the crane fast. The control of senses is worth learning. We are expected to do a particular thing that is right for the place and time i.e., under

Glossary : सर्वेन्द्रियाणि – सर्वाणि इन्द्रियाणि – कर्मधारय समास, all sense organs, object of the gerund ‘संयम्य’ so in the accusative case here, संयम्य – having controlled, बकवत् – like a crane, पण्डितः जनः – a wise man, कालदेशोपपन्नानि – fell to one’s share because of time and place, right for time and place.

प्राप्तशी स्वल्पसंतुष्टः सुनिद्रः शीघ्रचेतनः।
प्रभुभक्तश्च शूरश्च ज्ञातव्याः श्वगुणाः हि षट्।।4।।

Prose-order : प्राप्ताशी, स्वल्पसंतुष्टः, सुनिद्रः, शीघ्रचेतनः, प्रभुभक्तः च शूरः च-(एते) हि पद भ्वगुणा: ज्ञातव्याः।

Translation : Indeed these six qualities of a dog should be known. It eats whatever it gets. It is satisfied by very little. It sleeps easily, wakes up quickly. It is devoted to its master and it is brave.

Glossary : प्राप्ताशी – प्राप्तम् अश्नाति इति – उपपद तत्पुरुष समास, one who eats what is obtained (available), स्वल्पसंतुष्टः – स्वल्पेन संतुष्टः – तृतीया तत्पुरुष समास pleased by very little, सुनिद्रः – शोभना निद्रा यस्य सः – प्रादि बहुव्रीहि समास, one who sleeps well, शीघ्रचेतनः – who wakes up quickly, प्रभुभक्तः – devoted to master, ज्ञातव्याः – should be known, श्वगुणाः – शुनः गुणाः – षष्ठी तत्पुरुष समास qualities of a dog.

अविश्रामं वहेद् भारं शीतोष्णं च न विन्दति।
ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभात्॥5॥

Prose-order : (गर्दभः) अविश्रामम् भारम् वहेत्, शीतोष्णम् च न विन्दति, तथा नित्यम् ससन्तोष (तिष्ठति)। गर्दभात् (एतानि) त्रीणि (लक्षणानि) शिक्षेत्

GSEB Solutions Class 9 Sanskrit Chapter 16 अजेयः स भविष्यति

Translation: A donkey will carry the burden without getting tired. It does not bother about heat and cold. Similarly, it is always content. These three things one should learn from a donkey.

Note : Read Tribute to a dog by George Graham vest’ at www.historyplace.com/speeches/ vest, him.

Glossary : अविश्रामम् – न विश्रामः यस्मिन् कर्मणि यथा स्यात् तथा – अव्ययीभाव समास tirelessly, भारम् वहेत् – carries the burden, शीतोष्णम् शीतम् च उष्णम् च एतयोः समाहारः – समाहार द्वंद्व समास, cold and heat, न विन्दति – does not get, does not take note of, ससन्तोष: – सन्तोषेण सहितः – सहबहुव्रीहि contented, शिक्षेत – (one) should learn.

गूढगार्हस्थ्यचातुर्ये काले चालयसंग्रहम्।
अप्रमादमनालस्यं पञ्च शिक्षेत वायसात्॥6॥

Prose-order : गूढगार्हस्थ्यचातुर्यम्, काले च आलयसंग्रहम्, अप्रमादम्, अनालस्यम्-(एतानि) पञ्च) (लक्षणानि) वायसात् शिक्षेत।

Translation : Cleverness, (maintaining) secrecy of family life, building a nest at the right time, alertness and absence of laziness-these five qualities one should learn from a crow.

Glossary : गूढगार्हस्थ्य चातुर्यम् – cleverness, (maintaining) the secrecy of family life – गार्हस्थ्यम् – गृहस्थस्य इदम् of the householder, काले – योग्य काले at the right time, आलयसंग्रहम् – आलयस्य संग्रहः, तम् – षष्ठी तत्पुरुष; building a nest, अप्रमादम् – alertness, अनालस्यम् – न आलस्यम् – नञ् तत्पुरुष समास absence of laziness.

युद्धं च प्रातरूत्थानं भोजनं सह बन्धुभिः।
स्त्रियमापद्गतां रक्षेत् चतुः शिक्षेत कुक्कुटात्॥7॥

Prose-order : युद्धम् च प्रातः उत्थानम्, बन्धुभिः सह भोजनम्, आपद्गताम् स्त्रियम् रक्षेत्-कुक्कुटात् चतुः (चत्वारि) शिक्षेत।

Translation : Fighting and getting up early in the morning, eating with relatives and one should protect woman in difficulty-one should learn these four things from the cock.

GSEB Solutions Class 9 Sanskrit Chapter 16 अजेयः स भविष्यति

Glossary : युद्धम् – fight, प्रातः उत्थानम् – getting up in the morning, आपद्गताम् स्त्रियम् – a woman who is in difficulty, object of the verb, रक्षेत् चतुः – four things, चतु: means four times but here the word is used in the sense of चत्वारि।

य एतान् विंशतिगुणान् आचरिष्यति मानवः।
कार्यावस्थासु सर्वासु अजेयः स भविष्यति॥8॥

Prose-order : यः मानवः एतान् विंशतिगुणान् सर्वासु कार्यावस्थासु आचरिष्यति, सः अजेयः भविष्यति।

Translation : The man who practices these twenty qualities in all stages of work will become invincible.

Glossary : एतान् – these, विंशतिगुणान् – विंशतिः गुणाः, तान् – कर्मधारय, twenty qualities, सर्वासु कार्यावस्थासु – कार्याणाम् अवस्थाः , तासु – षष्ठी तत्पुरुष in all stages/conditions of work, आचरिष्यति – one who will practise, आ + चर् (1P) second future tense (लृट् लकार) third person singular, अजेयः – invincible, unconquerable, भविष्यति – (he) will become, भू (1P) second future tense (लट् लकार) third person singular.

Leave a Comment

Your email address will not be published.