GSEB Solutions Class 9 Sanskrit Chapter 19 विनोदपद्यानि

Gujarat Board GSEB Solutions Class 9 Sanskrit Chapter 19 विनोदपद्यानि Textbook Exercise Important Questions and Answers Notes Pdf.

Gujarat Board Textbook Solutions Class 9 Sanskrit Chapter 19 विनोदपद्यानि

GSEB Class 9 Sanskrit विनोदपद्यानि Textbook Questions and Answers

1. अधोलिखितेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखित –
Choose suitable answers of the following alternatives.

1. कंसं क: जघान?
(क) कृष्णः
(ख) भीमः
(ग) बलरामः
(घ) उग्रसेनः
उत्तरम्:
(क) कृष्णः

2. केन कथितं पुत्र लेखं लिख इति?
(क) कृष्णेन
(ख) मित्रेण
(ग) तातेन
(घ) स्वमेव
उत्तरम्:
(ग) तातेन

GSEB Solutions Class 9 Sanskrit Chapter 19 विनोदपद्यानि

3. राजा कः अभूत् गुणोत्तमः?
(क) युधिष्ठिरः
(ख) रामः
(ग) कृष्णः
(घ) विभीषणः
उत्तरम्:
(ख) रामः

4. व्रजन्ति पद्मानि कदा विकासम्?
(क) सूर्योदये
(ख) प्रात:काले
(ग) प्रभाते
(घ) मध्याह्न
उत्तरम्:
(क) सूर्योदये

5. एक; केन भक्षितः?
(क) सिंहेन
(ख) व्याघ्रण
(ग) रोगेण
(घ) ध्वनिना
उत्तरम्:
(ख) व्याघ्रण

GSEB Solutions Class 9 Sanskrit Chapter 19 विनोदपद्यानि

2. एकवाक्येन संस्कृतभाषया उत्तरं लिखत –
Write answers in one sentence into sanskrit.

1. पुत्रेण कस्य आज्ञा न लोपिता?
उत्तरम्:
पुत्रेण पितुः आज्ञा न लोपिता।

2. चक्रवाकी कदा विरहातुरा भवति?
उत्तरम्:
चक्रवाकी सूर्योदये विरहातुरा भवति।

3. गते भर्तरि प्रिया किं करोति?
उत्तरम्:
गते भर्तरि प्रिया रोदिति।

4. नकारत्रयसंयुक्तस्य नन्दनस्य का नास्ति?
उत्तरम्:
नकारत्रयसंयुक्तस्य नन्दनस्य दानशक्तिः नास्ति।

5. विद्वद्धिः का सदा वन्द्या?
उत्तरम्:
विदिः विद्या सदा वन्द्या।

6. शीतं कं न बाधते?
उत्तरम्:
शीतं कम्बलवन्तं न बाधते।

GSEB Solutions Class 9 Sanskrit Chapter 19 विनोदपद्यानि

3. निम्नलिखितानां पदानां समासप्रकारं लिखत –
Write the types of compound.

1. गुणोत्तमः – (गुणेषु उत्तमः)-सप्तमी तत्पुरुष समास
2. विहातुरा – (विरहेण आतुरा)-तृतीया तत्पुरुष समास
3. सूर्योदय: – (सूर्यस्य उदयः)-षष्ठी तत्पुरुष समास
4. दानशक्तिः -(दानस्य शक्तिः )-षष्ठी तत्पुरुष समास
5. लोकनाथः – (लोकाः नाथाः यस्य सः) – बहुव्रीहि समास अथवा (लोकना नाथ:)-षष्ठी तत्पुरुष समास

4. प्रदत्तान् शब्दान् प्रयुज्य वाक्यानि विरचयत –
make sentences by using given words.

1. What a (which) powerful man does not suffer from cold?
(किम् बलवत् शीत न बाध्?)
Answer:
(कं बलवन्त शीतं न बाधते)

2. King Rama has best qualities.
(नृप राम गुणोत्तम अस्।)
Answer:
नृपः रामः गुणोत्तमः अस्ति।

GSEB Solutions Class 9 Sanskrit Chapter 19 विनोदपद्यानि

3. When does a lotus blossom?
(पद्म कदा विकास व्रज्?)
Answer:
पद्मम् सूर्योदय व्रजति।

4. There is ‘न’ in the beginning and at the end.
(आदि नकरा अस् परतः अपि नकार अस्।)
Answer:
आदौ नकराः अस्ति परतः अपि नकारः अस्ति।

5. I am ‘तुर’ when the first letter is removed.
(प्रथम वि + हा + त्वात्र्य अस्मद् ‘तुर’ अस्।)
Answer:
प्रथम विहाय अहम् तुरः अस्मि।

5. मातृभाषायाम् उत्तरत –
Write answer in mother tounge.

1. कं संजघान कृष्णः? What are the two meanings of this sentence?
Answer:
The two meanings are as follows:
1. Whom did Krishna kill?
2. If read as कंसं जधान कृष्ण:। Krishna killed kansa.

2. Why is Nandana not able to donate?
Answer:
According to the poet, the very name makes him unable to donate. There is न is the beginning, द in the end and the middle letter is hit by न. So, there are three नन्दन is in the name.

GSEB Solutions Class 9 Sanskrit Chapter 19 विनोदपद्यानि

3. In fact how many persons went for bathing?
Answer:
One man and nineteen women went for bathing. Or one man and twenty women total 21 persons went for taking a bath.

4. Why a king and a beggar are called Lokanatha?
Answer:
A king is Lokanatha in the sense that he is the ruler or guardian of people (लोकानाम् नाथ:). The beggar as no money and depends on the people so he is the one whose masters or guardians (लोकानामू नाथ) people are ( नाथाः यस्य सः)

6. ‘श्लोकान् अनुलक्ष्य यथायोग्यं संजोजयत
Match the following slokas.
GSEB Solutions Class 9 Sanskrit Chapter 19 विनोदपद्यानि
Answer:
1. एको न विंशतिः स्त्रीणाम् स्नानार्थं सरयूं गता।
2. बहुव्रीहिरहं राजन् षष्ठीतत्पुरुषो भवान्।।
3. विद्वन्दिः का सदा वन्द्या चात्रैवोक्तं न बुध्यते।
4. तातेन कथितं पुत्र लेखं लिख ममाज्ञया।
5. का दानशक्तिः खलु नन्दनस्य।

GSEB Class 9 Sanskrit विनोदपद्यानि Textbook Questions and Answers

1. अधोदत्तानां प्रश्नानाम् उत्तराणि संस्कृतभाषायाम् लिखत –
Write answers of the given questions into sanskrit.

1. तातेन पुत्राय किं कथितम्?
उत्तरम्:
तातेन पुत्राय कथितम् – हे पुत्र, ममाज्ञया लेखं लिख।।

2. का शीतलवाहिनी अस्ति?
उत्तरम्:
गगां काशीतलवाहिनी अस्ति।

GSEB Solutions Class 9 Sanskrit Chapter 19 विनोदपद्यानि

3. सीमन्तिनीषु का शान्ता अस्ति?
उत्तरम्:
सीमन्तिनीषु सीता शान्ता अस्ति।

4. कस्य खलु दानशक्तिः नास्ति?
उत्तरम्:
नन्दनस्य खलु दानशक्तिः नास्ति।

5. सरयूतः का पुनरायाता?
उत्तरम्:
सरयूतः स्त्रीणां विंशतिः पुनरायाता।

6. कौ लोकनाथौ स्तः?
उत्तरम्:
राजेन्द्र च भिक्षुकः च लोकनाथौ स्तः।

2. अधोदत्तानां शब्दानां समानार्थकान् शब्दान् (पर्यायशब्दान्) लिखत –
Write synonyms of the following words.

1. ‘तातेन’ इति शब्दस्य पर्यायशब्दः कः?
(क) भ्रात्रा
(ख) बन्धुना
(ग) पित्रा
(घ) मित्रेण
उत्तरम्:
(ग) पित्रा

2. ‘गगां’ इति शब्दस्य पर्यायशब्द: क:?
(क) भगीरथी
(ख) भागीरथी
(ग) नदी
(घ) जहनुकन्या
उत्तरम्:
(ख) भागीरथी

GSEB Solutions Class 9 Sanskrit Chapter 19 विनोदपद्यानि

3. ‘रोदिति’ इति शब्दस्य पर्यायशब्द: क:?
(क) आक्रन्दति
(ख) विलपति
(ग) विलसति
(घ) रोहति
उत्तरम्:
(क) आक्रन्दति

4. ‘ना’ इति शब्दस्य पर्यायशब्द: क:?
(क) न
(ख) नरः
(ग) पुरुषः
(घ) कोऽपि जनः
उत्तरम्:
(ग) पुरुषः

5. ‘हित्वा’ इति शब्दस्य पर्यायशब्दः कः?
(क) गत्वा
(ख) व्यक्त्वा
(ग) स्नात्वा
(घ) भूत्वा
उत्तरम्:
(ख) व्यक्त्वा

GSEB Solutions Class 9 Sanskrit Chapter 19 विनोदपद्यानि

3. अधोदत्तानां शब्दानां विरुद्धार्थकान् शब्दान् लिखत –
Write antonyms of the following words.

1. ‘शीतलंः’ इति शब्दस्य विरुद्धार्थकः शब्दः कः?
(क) शीतः
(ख) कवोष्णः
(ग) उष्णः
(घ) उग्रः
उत्तरम्:
(ग) उष्णः

2. ‘बलवन्तम्’ इति शब्दस्य विरुद्धार्थकः शब्दः कः?
(क) समर्थम्
(ख) सशक्तम्
(ग) निर्बलम्
(घ) नीरोगम्
उत्तरम्:
(ग) निर्बलम्

3. ‘गुणोत्तम्’ इति शब्दस्य विरुद्धार्थकः शब्दः कः?
(क) गुणश्रेष्ठः
(ख) अवगुणपूर्णः
(ग) गुणहीनः
(घ) अवगुणी
उत्तरम्:
(ग) गुणहीनः

4. ‘आयाता’ इति शब्दस्य विरुद्धार्थकः शब्दः कः?
(क) अयाता
(ख) याता
(ग) निर्याता
(घ) प्रयाता
उत्तरम्:
(ख) याता

GSEB Solutions Class 9 Sanskrit Chapter 19 विनोदपद्यानि

4. अधोदत्तानां प्रश्नानाम् उत्तराणि लिखत –
Write questions of the given questions.

1. कृष्णः कं जघान?
(क) राक्षसम्
(ख) पूतनाम्
(ग) रावणम्
(घ) कंसम्
उत्तरम्:
(घ) कंसम्

2. तातेन पुत्राय किं कथितम्?
(क) पुत्र, गृहं गच्छ
(ख) पुत्र, काव्यं पठ
(ग) पुत्र, गीतं गाय
(घ) पुत्र, लेख लिख
उत्तरम्:
(घ) पुत्र, लेख लिख

3. रामः कीदृशः राजा आसीत्?
(क) गुणवान्
(ख) शीलवान्
(ग) गुणोत्तम्:
(घ) प्रजावत्सलः
उत्तरम्:
(ग) गुणोत्तम्:

4. रात्रौ चक्रवकी कीदृशी?
(क) विरहातुरा
(ख) क्षुधातुरा
(ग) तृषातुरा
(घ) क्रोधाविष्टा
उत्तरम्:
(क) विरहातुरा

GSEB Solutions Class 9 Sanskrit Chapter 19 विनोदपद्यानि

5. ‘स्त्रीणां विंशतिः स्नानार्थ सरयूम् ………………. ।’ रिक्तस्थाने उचितं क्रियापदं किम्?
(क) अयात्
(ख) आयाताम्
(ग) अयान्-अयुः
(घ) अयात
उत्तरम्:
(क) अयात्

5. सन्धिविच्छेदं कुरूत –
Dissolve sandhis.

1. ‘ममाज्ञया’ एतस्य सन्धिविच्छेदः कः?
(क) मम् + आज्ञया
(ख) मम + आज्ञया
(ग) मम + अज्ञया
(घ) ममा + ज्ञया
उत्तरम्:
(ख) मम + आज्ञया

2. ‘पितुराज्ञा’ एतस्य सन्धिविच्छेदः कः?
(क) पितु + राज्ञा
(ख) पितुः राज्ञा
(ग) पितु: + आज्ञा
(घ) पितू + आज्ञा
उत्तरम्:
(ग) पितु: + आज्ञा

3. ‘पुनरायाता’ एतस्य सन्धिविच्छेदः कः?
(क) पुन+ रायाता
(ख) पुनः + अयाता
(ग) पुनः + आयाता
(घ) पुनर् + अयाता
उत्तरम्:
(ग) पुनः + आयाता

GSEB Solutions Class 9 Sanskrit Chapter 19 विनोदपद्यानि

विनोदपद्यानि Introduction:
Poets have explored Innumerable possibilities of words in the languages. For them words are like toys or play things. In this lesson you will read a variety of entertaining verses. In the first and the third verse questions contain answers. In the second and sixth verse there are riddles that can be solved by slightly changing the arrangement of letters. In verse no. 7 there is a quiz with clues. Verse no. 5 is a Joke on the name नन्दन. The verse 4 is probably a समस्यापूर्ति where the apparently impossible स्योदये रोदिति चक्रवाकी is fitted in the verse cleverly. Verse no. 8 is based on the two different explanations of the compound लोकनाथ.

विनोदपद्यानि Prose-Order, Translation and Glossary

कं संजघान कृष्णः का शीतलवाहिनी गङ्गा।
के दारपोषणरता के बलवन्तं न बाधते शीतम्।।1।।

Prose-order : कृष्णः क संजधान? (कृष्णः कसम् जघान।) का शीतलवाहिनी गंगा? (काशीतलवाहिनी गङ्गा।) दारपोषणरताः के? (केदारपोषणरताः – कृषकाः ।) कं बलवन्तं शीतं न बाधते? (कम्बलवन्तं शीतं न बाधते।)

Translation : (This verse contains four questions and their answers also) Whom did Krishna kill? (Kansa) which river flows in a cool manner? (काशीतलवाहिनी – the river flowing through kashi) Which strong man does the cold not bother? (कम्बलवन्तम् – the one who has a coarse woolen blanket) who are engrossed in nourishing (feeding) their wives? (केदारपोषण रतगः – farmers who are engaged in cultivating field.)

Note : Join the question word and the first letter of the second word and get the answer to the first question (4). In all the other questions join the question word and the next word and get the answers. Every time answer is hidden in question.

GSEB Solutions Class 9 Sanskrit Chapter 19 विनोदपद्यानि

Glossary : कं संजधान – Whom did (Krishna) kill?, कंसं जधानं (he) killed kansa का शीतलवाहिनी – which flows coolly? काशीतलवाहिनी – (the river) that flows on the surface/ground (तल) of kashi, के दारपोष णरवा: – who are engrossed (रवाः) in nourishing wives? केदारपोषणरताः – (those) engrossed in cultivating the field, कं बलवन्तम् – to which strong man कम्बलवन्तम् – who has a rough/coarse woolen blanket?

तातेन कधितं पुत्र लेख लिख ममाज्ञया।
न तेन लिखितो लेखः पितुराज्ञा न लोपिता।।2।।

Prose-order : तातेन कथितम्- (हे) पुत्र, मम आज्ञया लेखम् लिख। नतेन लेखः लिखितः (नतेन तेन लेख: लिखितः) पितुः आज्ञा न लोपिता।

Translation : It was told by the father, “Son, write an article by my order.” The article was not written by him (or bowing down he wrote) Father’s order was not disobeyed.

Note : Read न तेन and the verse becomes a riddle. It is solved by reading it as नतेन।

Glossary : तातेन – by father, कथितम् – it was told, मम आज़या – by my order, त तेन – it was not (written) by him (Alternatively) नतेन – bowing down, न लोपिता – was not disobeyed.

सीमन्तिनीषु का शान्ता राजा कोऽभूत् गुणोत्तमः।
विद्वभ्दिः का सदा वन्द्या चात्रैवोक्तं न बुध्यते।।3।।

Prose-order : सीमन्तिनीषु का शान्ता? क: राजा गुणोत्तमः अभूत्? विद्वन्दिः का सदा वन्द्या? अत्र एव उक्तम् न बुध्यते।

GSEB Solutions Class 9 Sanskrit Chapter 19 विनोदपद्यानि

Translation : Who is quiet among the married ladies? who was the best king in respect of qualities? who is always worthy to be saluted by the scholars? All this is said here in this verse) itself but is is not understood.

Note : Take the first and the last letter of very question and you get answers. So सीता, रामः, farul are the respective answers.

Glossary : सीमन्तिनीषु – among the married ladies, गुणोत्तम – excellent in qualities, गुणेषु उत्तमः – सप्तमी तत्पुरुष समास, विद्वभिदः – by the scholars, विद्वस् (Adjective ending in स्) masculine instrumental plural, कोऽभूत – कः + अभूत who had been, अभूत – भू (1P) Acorist, (लुङ् लकार), third person singular, वन्द्या – worth-saluting, worthy of being bowed down to वन्द् (1A), Potential passive participle (कर्मणि विध्यर्थक विशेषण) feminine nominative singular, अम एव – here (in this verse) itself उक्तम् – it is said, न बुध्यते – is not understood.

व्रजन्ति पानि कदा विकास प्रिया गते भर्तरि किं करोति।
रात्री च नित्यं विरहातुरा का सूर्योदये रोदिति चक्रवाकी।4।।

Prose-order : पद्यानि कदा विकासम् व्रजन्ति? (सूर्योदये) भर्तरि गते प्रिया किम् करोति? (रोदिति) रात्री च नित्यम् का विरहाकुला (भवति)? (चक्रवाकी)।

Translation : When do lotuses bloom? What does a beloved do when her husband dies? who becomes unhappy due to separation every night? (The respective answers are ) At the sunrise, cries, the female चक्रवाक bird.

GSEB Solutions Class 9 Sanskrit Chapter 19 विनोदपद्यानि

Note : The last line सूर्योदये रोदिति चक्रवाकी makes as wonder. The pair of चक्रवाक birds find themselves together in the morning and are happy at sunrise. Why should then the female cry? Later we know that this is not a sentence but three one word answers to the preceding three questions.

Glossary : विकासम् व्रजन्ति – विकसन्ति, (they) bloom भर्तरि गते – when the husband dies, This is locative absolute construction (सति सप्तमी) which can be replaced by, यदा भर्ता गतः तवा, रोदिति – cries, विरष्टा-कुला-विरहेण आकुला – तृतीया तत्पुरुष समास, – adversely affected by separation.

आदौ नकराः परतो नकरा: मध्ये नकरारेण हतो दकराः।
एवं नकरात्रयसंयुतस्य का दानशक्तिः खलु नन्दनस्य।।5।।

Prose-order : आदौ नकराः परत: नकरा; मध्ये नकारेण हतः दकराः। एवं नकरात्रयसंयुतस्य नन्दनस्य खलु का दानशक्तिः (भवेत्)?

Translation: The letter in the beginning, the letter in the end. In the middle the letter is hit with the letter 7. In this way how can there be the ability to give away in charity) in the son named नन्दन with the combination of the three नकारक.

Note : Witticism on the word (son) which is also a name actually a means one who makes (his) parents happy.

Glossary : नकारः – the letter न दकारः – the letter, द नकारेण हतः – hit with (the letter), न adjective of the noun, ‘दकारः’ नकरारत्रयसंयुतस्य – of the one who is consisting of three, नकार – (letter न, negatives); नकाराणाम् त्रयम् नकारत्रयम् – षष्ठी तत्पुरुष समास, नकारत्रयेणे संयुतः तस्य-तृतीया तत्पुरुष समासा

एको ना विंशतिः स्त्रीणां सन्नानार्थ सरयुं गताः।
विंशतिः पुनरायाताः एको व्यानेण भक्षितः।।6।।

Prose-order : एकोनविंशतिः स्त्रीणाम् (एक: ना स्त्रीणाम् विशतिः) स्थानार्थम् सरयूम् गताः। विंशतिः पुनः आयोता, व्याघ्रण एकः (ना) भक्षितः।

GSEB Solutions Class 9 Sanskrit Chapter 19 विनोदपद्यानि

Translation : Nineteen women went to the river y for taking a bath. Twenty came back again. On (man) was eaten by the tiger.

Note: This verse is a riddle when the first word is read as एकोनविंशतिः ( nineteen एकेन कनः विंशति:) To solve it we should read it as एक: ना- one man स्त्रीरणां विंशतिः – twenty women.

Glossary : एको ना विंशतिः स्वीणाम् – one man (ना) and twenty women, एकोनविंशतिः स्त्रीणाम् – nineteen women, स्नानार्थम्-स्नानाय इति – चतुर्थी तत्पुरुष समास, for taking bath, सरयूम् गताः सरयूम् अगच्छन्, went to the river सरय विंशतिः – twenty (women), पुनः आयाताः – came back again. एकः – one, व्याघ्रण भक्षितः – was eaten by a tiger.

तुरोऽहं प्रथम हित्वा चरोऽस्मि मध्यमं विना।
आधमध्यान्तिमैर्युक्तः को भवामि वदन्तु भोः।।7।।

Prose-order : प्रथमम् हित्वा तुरः अहम् मध्यमम् विना चरः अस्मि। आद्यमध्यान्तिमैः युक्तः (अहम्) का भवामि (इति) भोः वदन्तु।

Translation : Leaving the first (letter) I am n Without the middle (letter) I am say who I am with the first, middle and last letter.

Note : The answer is चतुरः

Glossary : प्रथमम् (अक्षरम्) हित्वा – leaving he first (letter), हित्वा – हा (3P), त्वान्त gerund, (संबंधक भूतकृन्दत), तुरः (Tam) तुर मध्यम विना – without the middle (letter), चरः – (I am) चरः आद्यमध्यान्तिमः युक्तः – with the first middle and last (letters) आद्यः च मध्यः च अन्तिमः च, तैः – इतरेतर द्वंद्व समासा, भोः वदन्तु – O please say, वदन्तु is the verb of the subject, ‘भवन्तः’ which is understood.

GSEB Solutions Class 9 Sanskrit Chapter 19 विनोदपद्यानि

अहं च त्वं च राजेन्द्र लोकनाथावुभावपि।
बहुव्रीहिरहं राजन् षष्ठीतत्पुरुषो भवान्॥8॥

Prose-order : (हे) राजेन्द्र, अहम् च त्वम् च उभौ अपि लोकनाथो (स्व:)। (हे) राजन्, अहम् बहुव्रीहिः, भवान् षष्ठी तत्पुरुषः (अस्ति।)

Translation : O great king. you and I both of us are लोकनाथ, O king, I am (in my case it is a) बहुव्रीहि (compound), Your majesty is (in your case it is a) षष्ठी तत्पुरुष (compound).

Note : The term i t is applicable to both the king and the poet. The king is the ruler of people. The poet is the man whose rulers are the people.

Glossary : राजेन्द्र – O great king, राज्ञाम् इन्द्रः (श्रेष्ठः) तत्सम्बोधन – षष्ठी तत्पुरुष समास OR राजा इन्द्रः इव, तत्सम्बोधने – कर्मधारय समास उभावपि – उभी + अपि both of us) also, लोकनाथी – Lord of the people, लोकाः नाथाः (स्वामिनः) यस्य सः बहुव्रीहि समासः एवंविधः – (like this), निर्धनः (poor, penniless), याचकत्वात् (being a beggar) applicable to the poet, लोकानाम् जानानाम् नाथः (स्वामी) – षष्ठी तत्पुरुष समास applicable to the king who is, लोकनाथ because of his being the guardian of people (लोकानाम् पालकत्वात्)

Leave a Comment

Your email address will not be published.