GSEB Solutions Class 6 Sanskrit पुनरावर्तनम् 1 Sem 2

Gujarat Board GSEB Solutions Class 6 Sanskrit Chapter पुनरावर्तनम् 1 Sem 2 Textbook Exercise Important Questions and Answers, Notes Pdf.

Gujarat Board Textbook Solutions Class 6 Sanskrit Chapter पुनरावर्तनम् 1 Sem 2

GSEB Solutions Class 6 Sanskrit पुनरावर्तनम् 1 Sem 2 Textbook Questions and Answers

પ્રશ્ન 1.
નીચેનાં વાક્યોનું શુદ્ધ ઉચ્ચાર સાથે પઠન કરો :
(१) गजः शनैः शनैः चलति।
(२) वयं सर्वे मिलित्वा खेलामः।
(३) अहं प्रार्थनामन्दिरं गच्छामि।
(४) भारतस्य ध्वजः त्रिवर्णः अस्ति।
(५) मम विद्यालयस्य क्रीडाङ्गणं विशालम्।
उत्तर:
(१) गजः शनैः शनैः चलति।
(२) वयं सर्वे मिलित्वा खेलामः।
(३) अहं प्रार्थनामन्दिरं गच्छामि।
(४) भारतस्य ध्वजः त्रिवर्णः अस्ति।
(५) मम विद्यालयस्य क्रीडाङ्गणं विशालम्।

GSEB Solutions Class 6 Sanskrit पुनरावर्तनम् 1

પ્રશ્ન 2.
નીચેના શબ્દોને સંસ્કૃતમાં લખો :

(1) હથેળી
(2) ડોક
(3) રમતનું મેદાન
(4) પીંછું
(5) જમણો પગ
उत्तर:
(1) હથેળી – करतलः, करतलम्
(2) ડોક – ग्रीवा, कण्ठः, कण्ठम्
(3) રમતનું મેદાન – क्रीडाङ्गणम्
(4) પીંછું – पिच्छम्
(5) જમણો પગ – दक्षिणपादम्

પ્રશ્ન 3.
નીચે દર્શાવેલ ત્રણેય કોષ્ટકમાંથી યોગ્ય પદ પસંદ કરી વાક્ય બનાવો :
GSEB Solutions Class 6 Sanskrit पुनरावर्तनम् 1 1
उत्तर:

  • चटका चणकं खादति।
  • हंसः तडागे तरति।
  • सिंहः वने वसति।
  • भ्रमरः उद्याने विहरति।
  • मयूरः वर्षाकाले नृत्यति।
  • विपुलः शालां गच्छति।

GSEB Solutions Class 6 Sanskrit पुनरावर्तनम् 1

પ્રશ્ન 4.
શરીરનાં અંગોનાં નામ સંસ્કૃતમાં લખો.
______________ ______________
______________ ______________
______________ ______________
______________ ______________
______________ ______________
उत्तर :
શરીરં અંગો:

  • ललाटम्
  • केशाः
  • नेत्रम्
  • दन्ताः
  • ओष्ठः
  • नासिका, घ्राणम्
  • कर्णः
  • मुखम्
  • जिह्वा, रसना
  • करतलम्
  • वक्षः, वक्षःस्थलम्
  • उदरम्
  • करः, हस्तः
  • पादः, चरणः

પ્રશ્ન 5.
નીચેનાં ગુજરાતી વાક્યોનો સંસ્કૃતમાં અનુવાદ કરો :

(1) મારું નામ મનીષા છે.
उत्तर:
मम नाम मनीषा अस्ति।

(2) હું ગુજરાતમાં રહું છું.
उत्तर:
अहं गुर्जरराज्ये वसामि।

GSEB Solutions Class 6 Sanskrit पुनरावर्तनम् 1

(3) અમે મંદિરે જઈએ છીએ.
उत्तर:
वयं मन्दिरं गच्छामः।

(4) શિવ ગંગાને ધારણ કરે છે.
उत्तर:
शिवः गङ्गां धारयति।

(5) પુસ્તક જ્ઞાન આપે છે.
उत्तर:
पुस्तकं ज्ञानं यच्छति (ददाति वा)।

પ્રશ્ન 6.
નીચે ‘ગ’ વિભાગમાં આપેલા ગુજરાતી શબ્દોને અનુરૂપ સંસ્કૃત શબ્દ ‘ત્ર’ વિભાગમાંથી શોધી જોડકાં જોડો :
GSEB Solutions Class 6 Sanskrit पुनरावर्तनम् 1 2
उत्तर:
(1) જીભ – नासिका
(2) પગ – जिह्वा
(3) નાક – पादः
(4) હોઠ – कर्णः
(5) કાન – ओष्ठः

GSEB Solutions Class 6 Sanskrit पुनरावर्तनम् 1

પ્રશ્ન 7.
નીચેનાં વાક્યોમાં રેખાંકિત પદના સ્થાને કૌંસમાંના શબ્દનો ઉપયોગ કરી વાક્ય બનાવો :
(१) अहं जलं पिबामि। (मीना)
(२) अहं पुस्तकं पठामि। (धरमः)
(३) रेशमा फलं खादति। (अहं)
(४) भार्गवः उद्यानं गच्छति। (अहं)
(५) अहं विद्यालयं गच्छामि। (वैभवः)
(६) अहं चित्रं पश्यामि। (सीता)
(७) रमेशः गुरुं नमति। (अहं)
(८) माला पत्रं लिखति। (अहं)
उत्तर:
(१) मीना जलं पिबति।
(२) धरमः पुस्तकं पठति।
(३) अहं फलं खादामि।
(४) अहम् उद्यानं गच्छामि।
(५) वैभवः विद्यालयं गच्छति।
(६) सीता चित्रं पश्यति।
(७) अहं गुरुं नमामि। अहं गुरवे नमामि वा।
(८) अहं पत्रं लिखामि।

GSEB Solutions Class 6 Sanskrit पुनरावर्तनम् 1

પ્રશ્ન 8.
નીચેના શબ્દસમૂહોમાંથી અસંગત શબ્દ શોધો :

  1. कर्णः, दन्ताः, शरीरम्, हस्तः।
  2. सिंहः, मयूरः, वृषभः, व्याघ्रः।
  3. प्रेषयति, क्रीडति, हसति, निशा।
  4. शुकः, श्वानः, काकः, हंसः।
  5. मन्दिरम् , तडागः, समुद्रः, नदी।

उत्तर:

  1. कर्णः, दन्ताः, शरीरम्, हस्तः।
    અસંગત શબ્દ : शरीरम्
  2. सिंहः, मयूरः, वृषभः, व्याघ्रः।
    અસંગત શબ્દ : मयूरः
  3. प्रेषयति, क्रीडति, हसति, निशा।
    અસંગત શબ્દ : निशा
  4. शुकः, श्वानः, काकः, हंसः।
    અસંગત શબ્દ : श्वानः
  5. मन्दिरम्, तडागः, समुद्रः, नदी।
    અસંગત શબ્દ : मन्दिरम्

Leave a Comment

Your email address will not be published.