GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक्

Gujarat Board GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक् Textbook Exercise Important Questions and Answers, Notes Pdf.

Gujarat Board Textbook Solutions Class 7 Sanskrit Chapter 3 कोऽरुक्

GSEB Solutions Class 7 Sanskrit कोऽरुक् Textbook Questions and Answers

1. Pronounce the following words orally :
નીચેના શબ્દોનું મોટેથી ઉચ્ચારણ કરો :

वैद्यर्षिः, शृणोति (शृणोति), हितभुक्, ऋतुभुक्, अनन्तरम्, स्वस्थानम्, कोऽरुक्
Answer:
(Say these words three times in clear and correct pronunciation under the guidance of your Sanskrit teacher.)

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक्

2. Answer the following questions based on the content of the lesson. (In Sanskrit)
પાઠના વિષયવસ્તુના આધારે પ્રશ્નોના જવાબ લખો:

प्रश्न 1.
पक्षी किं वदति?
Answer:
पक्षी वदति, “कोऽरुक्” इति ।

प्रश्न 2.
पक्षी वने कुत्र उपविशति?
Answer:
पक्षी वने वृक्षे उपविशति ।

प्रश्न 3.
वृक्षस्य अधः कः अस्ति?
Answer:
वृक्षस्य अधः वैद्यर्षिः वाग्भटः अस्ति ।

प्रश्न 4.
ऋषिः किं वदति?
Answer:
ऋषिः वदति, “यः हितभुक्, मितभुक्, ऋतुभुक् अस्ति, सः अरुक् भवति” इति।

प्रश्न 5.
सन्तुष्टः पक्षी कुत्र आगच्छति?
Answer:
सन्तुष्टः पक्षी ऋषिसमीपम् आगच्छति।

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक्

3. Find out the actions verbs from the unit. Them write them in blanks. Follow the illustration:
પાઠમાંથી ક્રિયા આધારિત શબ્દો શોધીને નીચેની ખાલી જગ્યાઓમાં લખો:

Example : ઉદાહરણ : गच्छति, ________________________ ________________________
______________________ ______________________ ______________________
______________________ ______________________ ______________________
Answer:
गच्छति, अस्ति, वदति, भवति,
अटति, पृच्छति, कुर्वन्ति, ददाति, उपविशति,
शृणोति (शृणोति), करोति, आगच्छति, नमति

4. Frame sentences as shown in the example :
ઉદાહરણ મુજબ વાક્યરચના કરો :

Example:

  • भिक्षुकः …………………………………… गच्छति। (गृह)
    Answer:
    भिक्षुकः गृहम् गच्छति।

प्रश्न 1.
शृगालः …………………………………… भ्रमति। (वन)
Answer:
शृगालः वनम् भ्रमति ।

प्रश्न 2.
नृपः …………………………………… गच्छति। (नगर)
Answer:
नृपः नगरम् गच्छति।

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक्

प्रश्न 3.
साधुः …………………………………… विहरति। (तीर्थ)
Answer:
साधुः तीर्थम् विहरति

प्रश्न 4.
पक्षी …………………………………… अटति। (द्वार)
Answer:
पक्षी द्वारम् अटति।

5. Frame sentences as shown in the example:
ઉદાહરણ મુજબ વાક્યરચના કરો :

Example:

  • पक्षी …………………………………… गच्छति …………………………………… उपविशति च। (वन, वृक्ष)
    Answer:
    पक्षी वनं गच्छति वृक्षे उपविशति च।

प्रश्न 1.
छात्रः …………………………………… गच्छति …………………………………… उपविशति च। (शाला, आसन)
Answer:
छात्रः शालां गच्छति आसने उपविशति च।

प्रश्न 2.
अधिकारी …………………………………… गच्छति …………………………………… उपविशति च।(कार्यालय, आसन्द)
Answer:
अधिकारी कार्यालयं गच्छति आसन्दे उपविशति च।

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक्

प्रश्न 3.
भक्तः …………………………………… गच्छति …………………………………… उपविशति च। (मन्दिर, पूजास्थान)
Answer:
भक्तः मन्दिरं गच्छति पूजास्थाने उपविशति च ।

प्रश्न 4.
सिंहः …………………………………… गच्छति …………………………………… उपविशति च। (वन, वृक्षतल)
Answer:
सिंहः वनं गच्छति वृक्षतले उपविशति च।

Activity: પ્રવૃત્તિ

  • Enact and present the events of the picture story.
    ચિત્રકથાના પ્રસંગો અભિનય સાથે રજૂ કરો.
  • Tell a story based on the pictures of the picture story.
    ચિત્રકથાનાં ચિત્રોના આધારે વાર્તાકથન કરો.
  • Draw a picture of a bird, a fox or Rishi (sage).
    કોઈ પણ એક પક્ષીનું ચિત્ર બનાવો.

Sanskrit Digest Std 7 GSEB कोऽरुक् Important Questions and Answers

1. Answer each of the following questions in one or two sentences in Sanskrit :

प्रश्न 1.
पक्षी आकाशे कुत्र गच्छति?
उत्तर:
पक्षी आकाशे अत्र तत्र गच्छति।

प्रश्न 2.
कोऽरुक्’ – इति शब्दस्य कः अर्थः?
उत्तर:
‘कोऽरुक्’ इति शब्दस्य अर्थः ‘क: नीरोगः भवति’ इति।

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक्

प्रश्न 3.
पक्षी कुत्र अटति?
उत्तर:
पक्षी द्वारं द्वारम् अटति।

प्रश्न 4.
पक्षी किं पृच्छति?
उत्तर:
पक्षी एकम् एव प्रश्नं पृच्छति – “कोऽरुक्?” इति।

प्रश्न 5.
कोऽपि किं न ददाति?
उत्तर:
कोऽपि उत्तरं न ददाति।

प्रश्न 6.
वाग्भट्टः कः अस्ति?
उत्तर:
वाग्भट्टः वैद्यर्षिः अस्ति।

प्रश्न 7.
वाग्भट्टः किं शृणोति?
उत्तर:
पक्षी पुनः वदति – “कोऽरुक्? कोऽरुक्?” इति। वाग्भट्टः तत् शृणोति।

प्रश्न 8.
कः ऋषि वाग्भट्ट नमति?
उत्तर:
पक्षी ऋषि वाग्भट्ट नमति।

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक्

2. Translate the following sentences in Sanskrit :

  1. There is a bird.
  2. The bird wanders door to door.
  3. People ridicule it.
  4. The bird becomes disappointed.
  5. The bird again speaks, “Who is healthy ?” “Who is healthy ?”
  6. The person who takes meal according to the season.

उत्तर:

  1. एकः पक्षी अस्ति।
  2. पक्षी द्वारं द्वारम् अटति।
  3. जनाः उपहासं कुर्वन्ति।
  4. पक्षी निराशः भवति।
  5. पक्षी पुनः वदति, कोऽरुक् (कः अरुक्)?
    कोऽरुक् (कः अरुक्)?
  6. यः ऋतु अनुसारं भोजनं करोति।

3. Choose the correct option for the answer of each of the given questions :

प्रश्न 1.
पक्षी कुत्र गच्छति?
A. गृहम्
B. आकाशे
C. वृक्षम्
D. ऋषिम्
उत्तर:
B. आकाशे

प्रश्न 2.
सः पक्षी पुनः पुनः किं वदति?
A. कोऽरुक्
B. कः रुग्णः
C. कः वैद्यर्षिः
D. कः हितभुक्
उत्तर:
A. कोऽरुक्

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक्

प्रश्न 3.
पक्षी द्वारं द्वारम् किं पृच्छति?
A. सः धान्यकणान् खादति।
B. कः हितभुक् अस्ति?
C. सः एकम् प्रश्नं पृच्छति।
D. कः वनं गच्छति?
उत्तर:
C. सः एकम् प्रश्नं पृच्छति।

प्रश्न 4.
What is the meaning of ‘हितभुक्’ ?
A. One who takes balanced meal
B. One who takes e✗cess meal
C. One who takes beneficial meal
D. One who takes meal according to the season
उत्तर:
C. One who takes beneficial meal

प्रश्न 5.
Find the word like ‘वैद्यर्षिः’ from the words given below and write.
A. देवाङ्गी
B. देवशी
C. पितृश्री
D. देवर्षिः
उत्तर:
D. देवर्षिः

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक्

प्रश्न 6.
Which Rishi is there under a tree?
A. Charak
B. Vedvyas
C. Vagbhatt
D. Atri
उत्तर:
C. Vagbhatt

प्रश्न 7.
Write Sanskrit word for the word ‘Sky’.
A. अम्भः
B. गगनः
C. मेघः
D. वसुधा
उत्तर:
B. गगनः

प्रश्न 8.
What is the meaning of a word ‘अरुक्’ ?
A. Joking
B. Beneficial
C. Healthy
D. Proper meal
उत्तर:
C. Healthy

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक्

प्रश्न 9.
जनाः उपहासं ………………………………….
A. करोति
B. कुर्वन्ति
C. करोषि
D. कुरुतः
उत्तर:
B. कुर्वन्ति

प्रश्न 10.
पक्षी …………………………………. प्रश्नं पृच्छति।
A. एकम्
B. द्वे
C. त्रयः
D. चत्वारः
उत्तर:
A. एकम्

प्रश्न 11.
पक्षी वनं गच्छति वृक्षे
A. वदति
B. भवति
C. उपविशति
D. आगच्छति
उत्तर:
C. उपविशति

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक्

प्रश्न 12.
वैद्यर्षिः वाग्भट्टः वदति, …………………………………. मितभुक् ऋतुभुक्” इति।
A. मिताहारः
B. हितभुक्
C. मितभुक्
D. अल्पभुक्
उत्तर:
B. हितभुक्

4. Put a against the true statement and a against the false statement :

  1. पक्षी आकाशे अत्र तत्र गच्छति। [  ]
  2. पक्षी निराशः भवति। [  ]
  3. वृक्षस्य अधः ऋषिः महर्षिः अस्ति। [  ]
  4. यः हितकारी भोजनं न करोति। [  ]
  5. यः ऋतु अनुसारं भोजनं करोति सः एव नीरोगः भवति इति। [  ]
  6. The satisfied bird comes to the Rishi. [  ]
  7. Then, a bird goes to its own place. [  ]

उत्तर:

  1. पक्षी आकाशे अत्र तत्र गच्छति। [ ]
  2. पक्षी निराशः भवति। [  ]
  3. वृक्षस्य अधः ऋषिः महर्षिः अस्ति। [ ]
  4. यः हितकारी भोजनं न करोति। [ ]
  5. यः ऋतु अनुसारं भोजनं करोति सः एव नीरोगः भवति इति। [ ]
  6. The satisfied bird comes to the Rishi. [ ]
  7. Then, a bird goes to its own place. [ ]

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक्

5. Find out the true meaning of the given Sanskrit words from the given options and write :

  1. कोऽरुक् – Who is coming ?/Who is healthy ?
  2. वैद्यर्षिः – The doctor/About the doctor
  3. शृणोति – Listen at/Listen to
  4. हितभुक् – Balanced (Beneficial) meal eater/Measured meal eater
  5. ऋतुभुक् – Eater according to a season/According to the seasons
  6. अनन्तरम् – Ahead/Then
  7. स्वस्थानम् – In the institution/At own place
  8. उपहासम् – Laughter/Ridicule
  9. अधः – Down/Up
  10. मितम् – According to the season/Proper quantity

उत्तर:

  1. Who is healthy?
  2. The doctor
  3. Listen to
  4. Balanced (Beneficial) meal eater
  5. Eater according to a season
  6. Then
  7. At own place
  8. Ridicule
  9. Down
  10. Proper quantity

6. Write the similar words of the following Sanskrit words:

  1. पक्षी = खगः, विहगः
  2. आकाशे = गगने, नभे
  3. पुनः पुनः = वारंवारम्
  4. अरुक् = नीरोगः, स्वास्थ्यम्
  5. जनाः = मनुष्याः, मानवाः
  6. वृक्षः = पादपः, द्रुमः
  7. अधः = अधस्तात्

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक्

7. write the opposite words of the given Sanskrit words:

  1. पुनः पुनः ✗ एकदा
  2. अत्र ✗ तत्र
  3. नीरोगः ✗ रुग्णः, सरोगः
  4. निराशः ✗ साशः
  5. गच्छति ✗ आगच्छति।
  6. अधः ✗ उपरि
  7. प्रश्नम् ✗ उत्तरम्
  8. हितम् ✗ अहितम्
  9. मितम् ✗ अमितम्
  10. भोजनम् ✗ भोजनत्यागः
  11. सन्तुष्टः ✗ असन्तुष्टः
  12. समीपम् ✗ दूरम्
  13. अनन्तरम् ✗ पश्चात्

8. Join the following words :

  1. कः + अरुक् = कोऽरुक्
  2. कः + अपि = कोऽपि
  3. वैद्य + ऋषिः = वैद्यर्षिः
  4. एकम् + एव = एकमेव

9. Arrange the following sentences in proper order :

  1. पक्षी निराशः भवति।
  2. एकः पक्षी अस्ति।
  3. सन्तुष्टः पक्षी ऋषिसमीपम् आगच्छति।
  4. अनन्तरं स्वस्थानं गच्छति।
  5. सः पुनः पुनः वदति “कोऽरुक्?”

उत्तर:

  1. एकः पक्षी अस्ति।
  2. सः पुनः पुनः वदति “कोऽरुक्?”
  3. पक्षी निराशः भवति।
  4. सन्तुष्टः पक्षी ऋषिसमीपम् आगच्छति।
  5. अनन्तरं स्वस्थानं गच्छति।

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक्

10. Make the sentences as per example :

उदाहरण :

  • बालः ………………………………… गच्छति ………………………………… उपविशति च। (गृह, प्रकोष्ठ)
    उत्तर:
    बालः गृहं गच्छति प्रकोष्ठे उपविशति च।

प्रश्न 1.
शिक्षकः ………………………………… गच्छति ………………………………… उपविशति च। (शाला, वर्गखण्ड)
उत्तर:
शिक्षकः शालां गच्छति वर्गखण्डे उपविशति च।।

प्रश्न 2.
ऋषिः ………………………………… गच्छति ………………………………… उपविशति च।
(वन, नदीतट)
उत्तर:
ऋषिः वनं गच्छति नदीतटे उपविशति च।

प्रश्न 3.
भरतः ………………………………… गच्छति ………………………………… उपविशति च।
(क्रीडाङ्गण, मित्रसमीप)
उत्तर:
भरतः क्रीडाङ्गणं गच्छति मित्रसमीपे उपविशति च।

प्रश्न 4.
दीपकः ………………………………… गच्छति ………………………………… उपविशति च।
(ग्राम, मार्ग)
उत्तर:
दीपकः ग्रामं गच्छति मार्गे उपविशति च।

कोऽरुक् Summary in English

The small story in this chapter shows the importance of our physical health. It warns us for our bad habit of our life-style and food. Our mind and soul become pure (sacred) only after by cleanliness of our body. The story teaches the children to be aware of their food-eating-habits and the importance of their physical health.

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक्

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक् 1
Picture 1

Glossary :
GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक् 2

Translation : There is a bird. It goes here and there in the sky. It speaks again and again, “Who is healthy ? (Who is without any disease ?)”

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक् 3

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक्
Picture 2

Glossary:
GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक् 7

Translation: The bird wanders door to door. It asks only one question. People ridicule it. Nobody answers it. The bird becomes disappointed.

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक् 4
Picture 3

Glossary :
GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक् 8

Translation : It goes in the forest and sits on a tree. There is vaidya Rishi Vagbhat under the tree. The bird again speaks, “Who is healthy ? Who is healthy ?” Vagbhat hears it.

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक्

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक् 5
Picture 4

Glossary :
GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक् 9

Translation : It says, “Balanced (Beneficial) meal eater, limited (measured) meal eater (and) eater according to a season.” (That) means : “The person who takes balanced meal, who takes meal in proper quantity and who takes meal according to the season, remains healthy.”

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक् 6
Picture 5

Glossary :
GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक् 10

Translation : The satisfied bird comes to the Rishi. It bows to the Rishi. Then it goes to its own place.

कोऽरुक् Summary in Gujarati

આ નાનકડી વાર્તા શારીરિક સ્વાથ્યનું મહત્ત્વ દર્શાવે છે. તે આપણી જીવનપ્રણાલી અને ભોજનની ખોટી આદતો અંગે આપણને સાવચેત કરે છે. દેહશુદ્ધિથી જ મનશુદ્ધિ અને આત્મશુદ્ધિ થાય છે. આ વાર્તા બાળકોને તેમની ખાવાપીવાની ટેવો અંગે સભાન કરીને શારીરિક સ્વાથ્યનું મહત્ત્વ સમજાવે છે.

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक् 11
ચિત્ર 1

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक् 16

અનુવાદઃ એક પક્ષી હોય છે. તે આકાશમાં અહીં તહીં જાય છે. તે વારંવાર બોલે છે, “કોણ નીરોગી છે? (કોણ રોગરહિત રહે છે?)”

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक्

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक् 12
ચિત્ર 2

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक् 17

અનુવાદઃ પક્ષી દ્વારે દ્વારે ફરે છે. તે એક જ પ્રશ્ન પૂછે છે. લોકો મજાક કરે છે. કોઈ ઉત્તર આપતું નથી. પક્ષી હતાશ થાય છે.

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक् 13
ચિત્ર 3

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक् 18

અનુવાદઃ તે વનમાં જાય છે અને વૃક્ષ પર બેસે છે. વૃક્ષની નીચે વેદ્ય ઋષિ વાભટ્ટ છે. પક્ષી ફરીથી બોલે છે : “કોણ નીરોગી છે? કોણ નીરોગી છે?” વાભટ્ટ સાંભળે છે.

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक्

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक् 14
ચિત્ર 4

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक् 19

અનુવાદઃ તે કહે છે, “હિતકારી ભોજન કરનાર, અલ્પ માત્રામાં ભોજન કરનાર (અને) ઋતુ પ્રમાણે ભોજન કરનાર.” (એના) અર્થ છે : જે હિતકારી ભોજન કરે છે, જે માપસરનું ભોજન કરે છે.

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक् 15
ચિત્ર 5

GSEB Solutions Class 7 Sanskrit Chapter 3 कोऽरुक् 20

અનુવાદઃ (અને) જે ઋતુ અનુસાર ભોજન કરે છે, તે જ નીરોગી રહે છે. સંતોષ પામેલું પક્ષી ઋષિની પાસે આવે છે. તે ષિને નમે છે. પછી તે પોતાને સ્થાને જાય છે.

Leave a Comment

Your email address will not be published.