GSEB Solutions Class 7 Sanskrit पुनरावर्तनम् 2 Sem 2

Gujarat Board GSEB Solutions Class 7 Sanskrit पुनरावर्तनम् 2 Textbook Exercise Important Questions and Answers, Notes Pdf.

Gujarat Board Textbook Solutions Class 7 Sanskrit पुनरावर्तनम् 2

GSEB Solutions Class 7 Sanskrit पुनरावर्तनम् 2 Textbook Questions and Answers

1. નીચે આપેલી સૂક્તિઓનું લયબદ્ધ પઠન કરો :

  1. ज्ञानं भारः क्रियां विना।
  2. जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।
  3. आपदि मित्रपरीक्षा।
  4. बुद्धिः यस्य बलं तस्य।
  5. सङ्के शक्तिः कलौ युगे।

GSEB Solutions Class 7 Sanskrit पुनरावर्तनम् 2 Sem 2

2. નીચેના ફકરાને સારા અક્ષરે લખો :

एकस्मिन् वने एकः वटवृक्षः अस्ति। तत्र काक: वसति। काकस्य पत्नी शावकैः सह तत्रैव वसति। तस्य वृक्षस्य अध: कोटरे एक: सर्पः वसति। एकदा काकः पत्न्या सह आहारार्थं गच्छति। तदा सर्पः एकं शावकं खादति। काक: आगच्छति पश्यति च।

(નોંધઃ ફકરો સારા અક્ષરે તમારી નોટબુકમાં લખો.)

3. યોગ્ય જોડકાં જોડો :
GSEB Solutions Class 7 Sanskrit Chapter पुनरावर्तनम् 2 1
उत्तर:
યોગ્ય જોડકાં

  1. दूरभाषः
  2. शीतकम्
  3. सङ्गणकम्
  4. दूरदर्शनम्
  5. विमानम्
  6. व्यजनम्

GSEB Solutions Class 7 Sanskrit पुनरावर्तनम् 2 Sem 2

4. પાંચ વિદ્યાર્થીઓને ઊંટ, પોપટ, કૂતરો, બગલો, શિયાળ એ પાંચ પાત્રોના મહોરાં પહેરાવીને ‘योजकः तत्र दुर्लभः ‘ એકમના આધારે નાટક ભજવવું.

5. પ્રશ્ન 4 પ્રમાણે પપેટ-શો કરવો

6. નીચેનાં વાક્યો વાર્તાના આધારે ઘટનાક્રમ મુજબ ગોઠવો :

  1. मार्गे कुक्कुरः मिलति।
  2. उष्ट्र: कुक्कुराय कथयति, ‘तव पुच्छं वक्रम् अस्ति।’
  3. कुक्कुरः लज्जाम् अनुभवति ।
  4. एक: उष्ट्रः अस्ति।
  5. एकदा सः वने अटति।
  6. उष्ट्र: हसति अग्रे चलति च।
  7. उष्ट्र: स्वभावेन वक्रः अस्ति।

उत्तर:

  1. एकः उष्ट्र अस्ति।
  2. उष्ट्रः स्वभावेन वक्रः अस्ति।
  3. एकदा सः वने अटति।
  4. उष्ट्रः हसति अग्रे चलति।
  5. उष्ट्रः कुक्कुराय कथयति – ‘तव पुच्छं वक्रम् अस्ति।’
  6. कुक्कुरः लज्जाम् अनुभवति।
  7. मार्गे शृगालः मिलति।

7. તમારી નોટબુકમાં विज्ञानस्य चमत्काराः’ – પાઠમાં આવતાં ઉપકરણોમાંથી કોઈ પણ બે ઉપકરણનાં ચિત્રો દોરી મનગમતા રંગ પૂરો.

8. અશુદ્ધ વાક્યની સામે ( ) ની અને શુદ્ધ વાક્યની સામે ( ✓ ) ની નિશાની કરો:

  1. बालिका: गच्छति।
  2. बालक: हसति।
  3. कुक्कुरः धावन्ति।
  4. उष्ट्राः हसति।
  5. शृगालः पृच्छति।
  6. एषः दिव्या।
  7. एषः विवेकः।

उत्तर:

  1. बालिका: गच्छति। [ ]
  2. बालक: हसति। [ ]
  3. कुक्कुरः धावन्ति। [ ]
  4. उष्ट्राः हसति। [ ]
  5. शृगालः पृच्छति। [ ]
  6. एषः दिव्या। [ ]
  7. एषः विवेकः। [ ]

GSEB Solutions Class 7 Sanskrit पुनरावर्तनम् 2 Sem 2

9. નીચે આપેલાં વાક્યોનો સંસ્કૃતમાં અનુવાદ કરો :

  1. ઊંટે પોપટને કહ્યું.
  2. રસ્તામાં શિયાળ મળ્યું.
  3. પોપટની ચાંચ વાંકી છે.
  4. વિમાન આકાશમાર્ગે ચાલે છે.
  5. પંખો ફરે છે.
  6. સંકટમાં મિત્રની પરીક્ષા થાય છે.

उत्तर:

  1. उष्ट्रः शुकाय अकथयत्।
  2. मार्गे शृगालः अमिलत्।
  3. शुकस्य चञ्चुः वक्रा अस्ति।
  4. विमानम् आकाशमार्गेण चलति।
  5. व्यजनम् भ्रमणं करोति।
  6. आपत्तौ मित्रस्य परीक्षा भवति।/आपदि मित्रपरीक्षा भवति।

Leave a Comment

Your email address will not be published.