GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 1 Sem 2

Gujarat Board GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 1 Sem 2 Textbook Exercise Important Questions and Answers, Notes Pdf.

Gujarat Board Textbook Solutions Class 8 Sanskrit पुनरावर्तनम् – 1 Sem 2

GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 1 Textbook Questions and Answers

1. Frame sentences with the help of the circle :
નીચે આપેલા વર્તુળ પરથી વાક્યો બનાવો :
GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 1 1
उत्तर:
Sentences framed with words from the circle :

  • क्रीडकः कन्दुकं क्षिपति। (The player throws the ball.)
  • धावकः धावनं करोति। (The athlete runs.)
  • शबाना लेखं लिखति। (Shabana writes an article.)
  • माता भोजनं करोति। (Mother cooks food.)
  • राधा अभ्यासं लिखति। (Radha writes the lesson.)
  • लेखकः लेख लिखति। (The writer writes an article.)
  • कृषक: बीजं वपति। (The farmer sows seeds.)
  • शिक्षकः पाठं पाठयति। (The teacher teaches a lesson.)
  • शबाना क्रीडनकं क्षिपति। (Shabana throws the toy.)

GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 1 Sem 2

2. Fill in the blanks selecting proper word from the brackets:
કૌંસમાં આપેલા શબ્દોમાંથી યોગ્ય શબ્દ પસંદ કરી ખાલી જગ્યા પૂરો :

  1. विवेकानन्दस्य विद्यालये _____________________ चलति। (खेलमहोत्सवः, प्रवेशमहोत्सवः)
  2. चन्द्रगुप्तस्य मन्त्री _____________________ अस्ति (विदुरः, चाणक्यः)
  3. पुत्री _____________________ निद्राति। (सुखमयवसने, दुःखमयवसने)
  4. तक्रं _____________________ दुर्लभम्। (रावणस्य, शक्रस्य)
  5. प्रभाते _____________________ विकसति। (तारिकावृन्दम्, कलिकावृन्दम्)

उत्तर:

  1. विवेकानन्दस्य विद्यालये खेलमहोत्सवः चलति।
  2. चन्द्रगुप्तस्य मन्त्री चाणक्यः अस्ति।
  3. पुत्री सुखमयवसने निद्राति।
  4. तक्रं शक्रस्य दुर्लभम्।
  5. प्रभाते कलिकावृन्दम् विकसति।

3. Observe the picture and read the following paragraph with correct pronunciations and understand it:
આપેલા ચિત્રને જોઈ, તેની નીચે આપેલો ગદ્યખંડ શુદ્ધ ઉચ્ચારણથી વાંચો અને સમજો :
GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 1 2

एका पिपीलिका गच्छति। मार्गे गजः तां दृष्ट्वा कथयति – “रे पिपीलिके! मम मार्गत: दूरी भव अन्यथा अहं त्वां मर्दयिष्यामि।” पिपीलिका किमपि न वदति। अनन्तरं पिपीलिका शुण्डाग्रं प्रविशति दशति च। गजः त्रस्तः भवति । सः स्वीकरोति यत् संसारे कोऽपि न तुच्छ:नच उच्चः। सर्वे समानाः सन्ति।

GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 1 Sem 2

Meaning of Some Hard words (Glossary) :
GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 1 3

4. Make () against the true sentences and () against the false sentences :
નીચેનાં વાક્યોમાંથી સાચા વાક્યની સામે () નિશાની અને ખોટા વાક્યની સામે () ની નિશાની કરો :

  1. जीवने खेलस्य महत्त्वं नास्ति। ()
  2. चाणक्यः कम्बलान् तस्य गृहं नयति। ()
  3. काकस्य रवः कर्णप्रियः। ()
  4. शङ्करः चतुर्मुखः अस्ति। ()
  5. बिडाल: उच्चैः भसति। ()

GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 1 Sem 2

5. Translate the following English sentences into Sanskrit:
નીચે આપેલાં ગુજરાતી વાક્યોનો સંસ્કૃતમાં અનુવાદ કરો :

  1. Some children speak loudly ‘Run, run… fast’.
  2. This is our enterprise.
  3. Ok, mosquito, don’t sing a song.
  4. The moon is about to set.
  5. The rivers don’t drink their own water.

उत्तर:

  1. कतिपयबालकाः उच्चैः वदन्ति – “धावत धावत, शीघ्रं धावत।”
  2. इदम् अस्माकं साहसम् अस्ति।
  3. रे मशक ! त्वं गीतं मा गाय। or
    रे मशक ! त्वं गानम् मा कुरु।
  4. चन्द्रः अस्तं प्रति गच्छति।
  5. नद्यः स्वकीयं जलं न पिबन्ति।

Leave a Comment

Your email address will not be published.