GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 2 Sem 1

Gujarat Board GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 2 Sem 1 Textbook Exercise Important Questions and Answers, Notes Pdf.

Gujarat Board Textbook Solutions Class 8 Sanskrit पुनरावर्तनम् – 2 Sem 1

GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 2 Sem 1 Textbook Questions and Answers

1. कोष्टकं पूरयतु। (Complete the table):
(કોષ્ટક પૂર્ણ કરો.)

GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 2 1
उत्तर:
GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 2 3

2. प्रकोष्ठे दत्तेन शब्देन प्रश्नवाक्यं रचयतु। (Frame the questions using the words in the brackets) :
(કૌંસમાં આપેલ શબ્દનો ઉપયોગ કરી પ્રશ્રવાક્ય બનાવો.)

(१) अहम् अष्टवादने शालां गच्छामि। (कति)
उत्तर:
अहं कतिवादने शालां गच्छामि? (अहं कदा शालां गच्छामि?)
(२) संस्कृतपुस्तकस्य मूल्यं षड्रूप्यकाणि अस्ति। (कियत्)
उत्तर:
संस्कृतपुस्तकस्य मूल्यं कियत् अस्ति?

(३) मम मित्रं जामनगरे वसति। (कुत्र)
उत्तर:
मम मित्रं कुत्र वसति?

(४) उद्याने पुष्पं विकसति। (किम्)
उत्तर:
उद्याने किम् विकसति?

(५) राजेशः मन्दिरतः उद्यानं गच्छति। (कुतः, कुत्र)
उत्तर:
राजेशः कुतः कुत्र गच्छति?

(६) बालकाः क्रीडनार्थं क्रीडाङ्गणं गच्छन्ति। (किमर्थम्)
उत्तर:
बालकाः किमर्थम् क्रीडाङ्गणं गच्छन्ति?

[बालकाः क्रीडनार्थं क्रीडाङ्गणं गच्छन्ति। (कुत्र)
उत्तर:
बालकाः क्रीडनार्थं कुत्र गच्छन्ति?]

3. उदाहरणानुसारं प्रश्नवाक्यं रचयतु। (Frame the question. Follow the example):
(ઉદાહરા મુજબ પ્રશનાકય બનાવો.)

उदाहरणम् :
योगेशः उद्याने अस्ति।
योगेशः कुत्र अस्ति ?

(1) राधा चिकित्सालये अस्ति।
__________________________?
(2) मुस्ताकः पुस्तकालये अस्ति।
__________________________?
(3) चन्द्रा कार्यालये अस्ति।
__________________________?
(4) शिवलाल: आपणे अस्ति।
__________________________?
(5) केवलः नदीतटे अस्ति।
__________________________?
उत्तर:
(१) राधा चिकित्सालये अस्ति। राधा कुत्र अस्ति?
(२) मुस्ताकः पुस्तकालये अस्ति। मुस्ताकः कुत्र अस्ति?
(३) चन्द्रा कार्यालये अस्ति। चन्द्रा कुत्र अस्ति?
(४) शिवलालः आपणे अस्ति। शिवलालः कुत्र अस्ति?
(५) केवलः नदीतटे अस्ति। केवलः कुत्र अस्ति?

4. अधोलिखितं संवादं पठतु एवम् अभिनयेन सह प्रस्तुतं करोतु। (Read the following dialogue and enact it with actions)
(નીચેનો સંવાદ વાંચો અને અભિનય સાથે તેને રજૂ કરો.)

शिक्षकः : विरुध्धार्थपदानि वदतु।
छात्रः : अस्तु।
शिक्षकः : कोपः।
छात्रः : शान्तता।
शिक्षकः : धनिकः।
छात्रः : निर्धनः।
शिक्षकः : (प्रशंसाभावेन) साधु।
छात्रः : असाधुः।
शिक्षकः : (कोपेन) रे मूर्ख।
छात्रः : (शान्ततया) श्रीमन्, बुद्धिमन्।
शिक्षकः : अलम्। गच्छतु।
छात्रः : अपर्याप्तम्। आगच्छतु।
शिक्षकः : (कोपेन) उत्तिष्ठतु।
छात्रः : उपविशतु श्रीमन्।
शिक्षकः : निर्गच्छतु इतः।
छात्रः : आगच्छतु ततः।
उत्तर:
शिक्षकः – विरुद्धार्थकपदानि वदतु।
छात्र – अस्तु।
शिक्षकः – कोपः।
छात्र – शान्तता। (कोपः x शान्तता)
शिक्षकः – धनिकः।
छात्र – निर्धनः। (धनिकः x निर्धनः)
शिक्षकः – (प्रशंसाभावेन) साधु।
छात्र – असाधु । (साधु x असाधु)
शिक्षकः – (कोपेन) रे मूर्ख।
छात्र – (शान्ततया) श्रीमन्, बुद्धिमन्। (मूर्ख x बुद्धिमन्)
शिक्षकः – अलम्। गच्छतु।
छात्र – अपर्याप्तम्। आगच्छतु। (अलम् x अपर्याप्तम्; गच्छतु x आगच्छतु)
शिक्षकः – (कोपेन) उत्तिष्ठतु।
छात्र – उपविशतु श्रीमन्। (उत्तिष्ठतु x उपविशतु)
शिक्षकः – निर्गच्छतु इतः।
छात्र – आगच्छतु ततः। (निर्गच्छतु x आगच्छतु; इतः x ततः)

5. कोष्ठकं पूरयतु।(Complete the table):
નીચેનો ફકરો વાંચી પ્રશ્ન-વાક્યો બનાવો :

GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 2 2
उत्तर:
GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 2 4

6. Read the following paragraph and frame questions on the basis of it:
अद्य सोमवासरः। ऋता सार्धदशवादने विद्यालयं गच्छति। प्रथमं सा प्रार्थनां करोति। अनन्तरं सा प्रार्थनासभायां सुविचार कथयति। तत्पश्चात् सा वर्गखण्डे उपविशति। तत्र सा विविधान् विषयान् पठति। विश्रान्तिकाले सा पुस्तकालयं गच्छति। तत्र सा सामयिकं पठति। चतुर्वादने सा कलाखण्डे विविधानि चित्राणि पश्यति। सार्धचतुर्वादने सा क्रीडाङ्गणे क्रीडति। पञ्चवादने विद्यालयत: गृहम् आगच्छति।

उदाहरणम् :
ऋता कुत्र गच्छति ?

  1. _____________________________
  2. _____________________________
  3. _____________________________
  4. _____________________________
  5. _____________________________
  6. _____________________________
  7. _____________________________
  8. _____________________________
  9. _____________________________
  10. _____________________________
  11. _____________________________
  12. _____________________________

उत्तर:

  1. ऋता कदा विद्यालयं गच्छति? (ऋता सार्ध – दशवादने कुत्र गच्छति?)
  2. प्रार्थनासभायाम् ऋता किं कथयति?
  3. तत्पश्चात् ऋता कुत्र उपविशति?
  4. वर्गखण्डे ऋता किं पठति?
  5. विश्रान्तिकाले ऋता कुत्र गच्छति?
  6. पुस्तकालये ऋता किं पठति?
  7. कदा ऋता कलाखण्डे चित्राणि चित्रयति?
  8. ऋता चतुर्वादने कलाखण्डे किं चित्रयति?
  9. ऋता कदा क्रीडाङ्गणे क्रीडति?
  10. सार्ध – चतुर्वादने ऋता कुत्र क्रीडति?
  11. पञ्चवादने ऋता विद्यालयतः कुत्र आगच्छति?
  12. ऋता कदा विद्यालयतः गृहम् आगच्छति?

Sanskrit Digest Std 8 GSEB पुनरावर्तनम् – 2 Additional Questions and Answers

1. Write any five verbs from the table given below :

GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 2 5

2. Write five sentences in Sanskrit on the topic given below :
मम परिवारः
मम नाम नवनीतः अस्ति।
अहं राजपुर ग्रामे / अहमदाबाद नगरे वा वसति।
मम पितुः नाम सुरेशचन्द्रः अस्ति।
सः शिक्षकः अस्ति।
मम भ्रातुः नाम सन्दीपः अस्ति।
सः छात्रः अस्ति। सः दशम्यां कक्षायां पठति।
मम परिवारः संस्कृतभाषायाः गौरवं अनुभवति।

GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 2 6

Note : There are names of writers in this table. Find them with the help of your teacher.

Leave a Comment

Your email address will not be published.