GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 2 Sem 2

Gujarat Board GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 2 Sem 2 Textbook Exercise Important Questions and Answers, Notes Pdf.

Gujarat Board Textbook Solutions Class 8 Sanskrit पुनरावर्तनम् – 2 Sem 2

GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 2 Textbook Questions and Answers

1. Chant the following shlokas :
નીચેના શ્લોકોનું ગાન કરો :

शुकवद् भाषणं कुर्याद्
बकवद् ध्यानमाचरेत्।
अजवच्चर्वणं कुर्याद्
गजवत् स्नानमाचरेत्॥

षड्दोषाः पुरुषेण इह
हातव्याः भूतिमिच्छता।
निद्रा तन्द्रा भयं क्रोधः
आलस्यं दीर्घसूत्रता॥

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता ॥

वेशेन वपुषा वाचा विद्यया विनयेन च।
वकारैः पञ्चभिर्युक्तो नरो भवति पूजितः॥

सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सत्येन वायवो वान्ति सर्वं सत्ये प्रतिष्ठितम् ॥
उत्तर:
१. शुकवद् भाषणं कुर्याद, बकवद् ध्यानमाचरेत्।
अजवच्चर्वणं कुर्याद, गजवत् स्नानमाचरेत्।।

अनुवादः – Speak sweetly like a parrot; concentrate like a crane; chew like a goat (and) bathe like an elephant.

અનુવાદ: પોપટની માફક મધુર ભાષણ કરવું; બગલાની માફક ધ્યાન ધરવું; બકરાની માફક ચાવવું (અને) હાથીની માફક સ્નાન કરવું.

GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 2 Sem 2

२. षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।
निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घसूत्रता॥

अनुवादः – The person desirous of fame should abstain from six faults : sleep, laziness, fear, anger, inertia and being a slowcoach.

અનુવાદઃ આ લોકમાં ઐશ્વર્યની ઇચ્છા રાખનાર પુરુષે છ દોષોનો ત્યાગ કરવો જોઈએ : ઊંઘ, સુસ્તી, ભય, ક્રોધ, આળસ અને દીર્ઘસૂત્રતા (લાસરિયાપણું).

३. प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता।

अनुवादः -By speaking sweet words all animals become happy. So speak only that. Why be poor in speech ?

અનુવાદ: મધુર વચન બોલવાથી બધાં પ્રાણીઓ ખુશ થાય છે. તેથી તે જ બોલવું. બોલવામાં ગરીબાઈ કેવી?

४. वेशेन वपुषा वाचा विद्यया विनयेन च।
वकारैः पञ्चभियुक्तो नरो भवति पूजितः।।

अनुवादः – Clothes, body, speech, education and humbleness – a person becomes worth worshipping if he has these five qualities beginning with ‘व’.

અનુવાદઃ વેશભૂષાથી, શરીરથી, વાણીથી, વિદ્યાર્થી અને વિનયથી – આમ પાંચ વકારથી યુક્ત એવો પુરુષ પૂજ્ય બને છે.

GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 2 Sem 2

५. सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सत्येन वायवो वान्ति सर्वं सत्ये प्रतिष्ठितम्॥

अनुवादः – Truth holds the Earth; truth heats the sun; winds blow because of truth; (in this way) truth encloses everything.

અનુવાદઃ સત્યથી પૃથ્વીને ધારણ કરાય છે; સત્યથી સૂર્ય તપે છે; સત્યથી વાયુઓ વાય છે; (આમ) બધું સત્યમાં સમાયેલું છે.

2. Disjoin the Sandhi/Conjunct :
સન્ધિ છૂટી પાડીને લખો:

  1. पुनश्चन्दनम्
  2. सहायतार्थम्
  3. स्वयमेव
  4. कतिदिनानन्तरम्

उत्तर:

  1. पुनश्चन्दनम् – पुनः + चन्दनम्
  2. स्वयमेव – स्वयम् + एव
  3. सहायतार्थम् – सहायता + अर्थम्
  4. कतिदिनानन्तरम् – कतिदिन + अनन्तरम्

GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 2 Sem 2

3. Translate the following sentences into Sanskrit:
આપેલાં વાક્યોનો સંસ્કૃતમાં અનુવાદ કરો :

GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 2 1

  1. Amreli is in Saurashtra.
  2. They themselves don’t use clothes.
  3. My village is big.
  4. There is a library here.

उत्तर:

  1. सौराष्ट्रप्रदेशे अमरेली नाम नगरम् अस्ति।
  2. ते स्वयं वस्त्राणाम् उपयोगं न कुर्वन्ति।
  3. मम ग्रामः विशालः अस्ति।
  4. अत्र पुस्तकालयः अस्ति।

4. Follow the example and rewrite the following sentences with proper changes :
ઉદાહરણ અનુસાર આપેલાં વાક્યોમાં ફેરફાર કરીને ફરીથી લખો :

Illustration : सज्जनः शालाम् अरक्षत्।
सज्जनःशाला रक्षति

  1. मात्रावालः सिंहम् अपश्यत्।
    ______________________
  2. चाणक्यः प्रकोष्ठम् अविशत्।
    ______________________
  3. क्रीडकः कन्दुकम् अक्षिपत्।
    ______________________
  4. वृक्षात् पर्णम् अपतत्।
    ______________________
  5. सिंहः श्मशानम् अगच्छत्।
    ______________________

उत्तर:

  1. मात्रावालः सिंहं पश्यति।
  2. चाणक्यः प्रकोष्ठं प्रविशति।
  3. क्रीडकः कन्दुकं क्षिपति।
  4. वृक्षात् पर्णं पतति।
  5. सिंहः श्मशानं गच्छति।

GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 2 Sem 2

5. Fill in the blanks selecting the proper option from the brackets:
કૌસમાં આપેલા શબ્દોમાંથી યોગ્ય વિકલ્પ પસંદ કરી ખાલી જગ્યા પૂરો :

  1. सिंहः स्वभार्यया ………………………………… नदीम् अगच्छत्। (सह, तत्र, च)
  2. मनोजः पठति। समीरः ………………………………… पठति। (सह, अपि, यत्र)
  3. यत्र पुस्तकम् अस्ति। ………………………………… लेखनी अपि अस्ति। (सह, अपि, तत्र)
  4. रक्षकः गृहं क्षेत्रं ………………………………… रक्षति। (तत्र, च, अपि)

उत्तर:

  1. सिंहः स्वभार्यया सह नदीम् अगच्छत्।
  2. मनोजः पठति। समीरः अपि पठति।
  3. यत्र पुस्तकम् अस्ति, तत्र लेखनी अपि अस्ति।
  4. रक्षकः गृहं क्षेत्रं च रक्षति।

6. Fill in the following blanks :
નીચેની ખાલી જગ્યા પૂરો :

  1. सा स्नानं ………………………………… पूजाम् अकरोत्। (कर्तुम् / कृत्वा )
  2. धरमः पुस्तकालयात् पुस्तकं ………………………………… पठनं करोति। (नीत्वा / नेतुम् )
  3. अहं वर्गखण्डात् बहिः – इच्छामि (गत्वा / गन्तुम्)
  4. लोकसम्पतिः सदा ………………………………… (रक्षणीया / रक्षित्वा)
  5. गजेन्द्रः मोदकं ………………………………… शयनं करोति। (खादितुम् / खादित्वा)

उत्तर:

  1. सा स्नानं कृत्वा पूजाम् अकरोत्। [कृत्वा = (after) having/taking]
  2. धरमः पुस्तकालयात् पुस्तकम् नीत्वा पठनं करोति। (नीत्वा = taking)
  3. अहं वर्गखण्डात् बहिः गन्तुम् इच्छामि। (गन्तुम् = to go)
  4. लोकसम्पत्तिः सदा रक्षणीया। (Tarvik = worth protecting)
  5. गजेन्द्रः मोदकं खादित्वा शयनं करोति। (खादित्वा = after eating)

GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 2 Sem 2

GSEB Solutions Class 8 Sanskrit पुनरावर्तनम् – 2 2

Leave a Comment

Your email address will not be published.