GSEB Solutions Class 9 Sanskrit Chapter 20 संस्कृतभाषायाः वैशिष्ट्यम्

Gujarat Board GSEB Solutions Class 9 Sanskrit Chapter 20 संस्कृतभाषायाः वैशिष्ट्यम् Textbook Exercise Important Questions and Answers Notes Pdf.

Gujarat Board Textbook Solutions Class 9 Sanskrit Chapter 20 संस्कृतभाषायाः वैशिष्ट्यम्

GSEB Class 9 Sanskrit संस्कृतभाषायाः वैशिष्ट्यम् Textbook Questions and Answers

1. अधोलिखितेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत
Choose suitable answers from following alternatives.

1. संस्कृतभाषायां लक्षश्लोकपरिमितः ग्रन्थः कः?
(क) महाभारतम्
(ख) रामायणम्
(ग) दशकुमारचरितम्
(घ) विष्णुपुराणम्
उत्तरम्:
(क) महाभारतम्

2. संसारस्य प्राचीनतमः ग्रन्थः …………………. वर्तते।
(क) रामायणम्
(ख) भगवत्पुराणम्
(ग) ऋग्वेदः
(घ) यजुर्वेदः
उत्तरम्:
(ग) ऋग्वेदः

GSEB Solutions Class 9 Sanskrit Chapter 20 संस्कृतभाषायाः वैशिष्ट्यम्

3. मुखतः उच्चारणकाले कस्य स्वर-वर्णस्य प्रादुर्भाव: प्रथमं भवति?
(क) एकारस्य
(ख) उकारस्य
(ग) ईकारस्य
(घ) अकारस्य
उत्तरम्:
(घ) अकारस्य

4. संस्कृतस्य वर्णमालायां वर्णानां क्रमः कस्य आधारेण निर्धारितः अस्ति?
(क) व्यञ्जनस्य
(ख) स्वरस्य
(ग) उच्चारणतन्त्रस्य
(घ) वर्णस्य
उत्तरम्:
(ग) उच्चारणतन्त्रस्य

5. दशकुमारचरितस्य कतमे उच्छ्वासे प-वर्गप्रयोगरहितानि वाक्यानि सन्ति?
(क) सप्तमे
(ख) पञ्चमे
(ग) द्वितीये
(घ) अष्टमे
उत्तरम्:
(क) सप्तमे

6. पाणिनिना रचितस्य व्याकरणस्य किं नाम?
(क) पञ्चाक्षरी
(ख) शताध्यायी
(ग) अष्टाध्यायी
(घ) अष्टाङ्गी
उत्तरम्:
(ग) अष्टाध्यायी

GSEB Solutions Class 9 Sanskrit Chapter 20 संस्कृतभाषायाः वैशिष्ट्यम्

2. एकवाक्येनद सं स्कृतभाषया उत्तरं लिखत –
Write answers in one sentence into sanskrit.

1. संस्कृतभाषायाः कः ग्रन्थः सर्वासु भाषासु अनूदितः वर्तते?
उत्तरम्:
संस्कृतभाषायाः पञ्चतन्त्रनामकः ग्रन्थः विश्वस्य सर्वासु भाषासु अनूदितः वर्तते।

2. व्यञ्जनवर्णसु कस्य क्रमः प्रथमः वर्तते?
उत्तरम्:
व्यञ्जनवर्णेसु ककारस्य क्रमः प्रथमः वर्तते।

3. माघेन रचितस्य काव्यस्य नाम किं वर्तते?
उत्तरम्:
माघेन रचितस्य महाकाव्यस्य नाम शिशुपालवधम् अस्ति।

4. ऋग्वेदः कीदृशः ग्रन्थः वर्तते?
उत्तरम्:
ऋग्वेदः संसारस्य सर्वेष पुस्तकालयेषु प्राचीनतमः ग्रन्थः वर्तते।

5. महाभारते कति श्लोकाः सन्ति?
उत्तरम्:
महाभारते एकलक्षं श्लोकाः सन्ति।

GSEB Solutions Class 9 Sanskrit Chapter 20 संस्कृतभाषायाः वैशिष्ट्यम्

3. रेखाङ्कितपदानां स्थाने प्रकोष्ठात् उचितं पदं चित्वा प्रश्नवाक्यं रचयत –
Make interrogative sentences by using words from the brackets in place of underlined words.
(किम्, कस्मिन्, कः, कासाम्)

1. संस्कृतस्य वैशिष्ट्यं प्रदर्शयामः।
उत्तरम्:
संस्कृतस्य किम् प्रदर्शयामः?

2. ऋग्वेदः प्राचीनतमः ग्रन्थः वर्तते।
उत्तरम्:
कः प्राचीनतमः ग्रन्थः वर्तते?

3. संस्कृतभाषा भारतीयभाषाणां जननी।
उत्तरम्:
संस्कृतभाषा कासाम् जननी?

4. पञ्चतन्त्रनामकः ग्रन्थः सर्वासु भाषासु अनूदितः वर्तते।
उत्तरम्:
कः ग्रन्थः सर्वासु भाषासु अनूदितः वर्तते?

4. शब्दरूपैः रिक्तस्थानानि पूरयत –
Fill in the blanks by word form.
GSEB Solutions Class 9 Sanskrit Chapter 20 संस्कृतभाषायाः वैशिष्ट्यम्

5. प्रदत्तान् शब्दान् प्रयुज्य वाक्यानि रचयत् –
Construct complete sentences by using given words.

1. There are many books written in Sanskrit language.
(संस्कृतभाषा अनेक ग्रन्थ वृत्।)
उत्तरम्:
संस्कृतभाषायाम् अनेके ग्रन्थाः वर्तन्ते।

2. World’s first book is Rigveda.
(संसार प्रथम पुस्तक ऋग्वेद अस्)
उत्तरम्:
संसारे प्रथम पुस्तकम् ऋग्वेदः अस्ति।

GSEB Solutions Class 9 Sanskrit Chapter 20 संस्कृतभाषायाः वैशिष्ट्यम्

3. The famous Adikavya is the Ramayana.
(रामायण प्रसिद्ध आदिकाव्य वृत्।)
उत्तरम्:
रामायणं प्रसिद्धम् आदिकाव्य वर्तते।

4. This is also a special feature of Sanskrit.
(इदम् अपि संस्कृत वैशिष्ट्य वृत्।)
उत्तरम्:
इदम् अपि संस्कृत्स्य वैशिष्ट्यं वर्तते।

6. मातृभाषया उत्तराणि लिखत –
Write answer in mother tounge.

1. Write two specialities of Sanskrit.
Answer:
Two specialities of Sanskrit language are:

  • The most ancient of all the books in the world is Rigveda and that is written in Sanskrit.
  • अष्टाध्यायी, the treatise composed by Acharya Panini is considered to be the best creation of the human brain. No other language has this privilege.

2. Write about the special characteristics of Sanskrit alphabet.
Answer:
The order of letters in Sanskrit alphabet is scientific and logical. All the human beings are endowed with the ability to pronounce the letters. Accordingly the order of letters is fixed and the letter अ is the first letter pronounced so it is placed first. Similarly the letter क is first among the consonants and then follows the group beginning with the letter च(च-वर्ग).

GSEB Solutions Class 9 Sanskrit Chapter 20 संस्कृतभाषायाः वैशिष्ट्यम्

3. Write a note about the speciality of Dashakumaracharitam.
Answer:
Dashakumaracharitam is a famous story book. In its 7th chapter one character talks sentences without using a letter from प-वर्ग i.e., प, फ, ब, भ and ). Talking like this excluding a particular letter is possible perhaps only is Sanskrit.

GSEB Class 9 Sanskrit संस्कृतभाषायाः वैशिष्ट्यम् Additional Important Questions and Answers

1. अधोदत्तं गद्यखण्डं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –
Read the following passage and write answers in sanskrit.

संस्कृतभाषायाः या वर्णमाला अस्ति, तत्र यः वर्णक्रमः निर्धारितः वर्तते, सः वैज्ञानिकः तार्किकः च अस्ति। प्रकृतितः सर्वेभ्यः मानवेभ्यः यत् उच्चारणतन्त्रं प्राप्तम् अस्ति, तस्य अनुसरणं कृत्वा अत्र वर्णमालायां वर्णानां क्रमः निर्धारितो वर्तते। उच्चारणतन्त्रस्य अनुसारम् अकारस्य उच्चारणम् प्रथमं भवति। अतः वर्णमालायाम् अकार: प्रथमः वर्तते। एवमेव व्यञ्जनवर्णेसु ककारस्य क्रमः पूर्व चकारस्य च क्रमः पश्चात् वर्तते तस्यापि कारणमिदमेव। अन्यास भाषासु याः वर्णमालाः सन्ति, तत्र एतादृशः तार्किक : वैज्ञानिकश्च क्रमः न मिलति।

1. संस्कृतभाषायाः वर्णमालायां वर्णक्रमः कीदृशः अस्ति?
उत्तरम्:
संस्कृतभाषायाः वर्णमालयां वर्णक्रमः, वैज्ञानिकः, तार्किकः च अस्ति।

2. मानवेभ्यः उच्चारणतन्त्रम् कस्मात् प्राप्तम् अस्ति?
उत्तरम्:
मानवेभ्यः उच्चारणतन्त्रम् प्रकृतितः प्राप्तम् अस्ति।

GSEB Solutions Class 9 Sanskrit Chapter 20 संस्कृतभाषायाः वैशिष्ट्यम्

3. कस्य अनुसारम् अकारस्य उच्चारणं प्रथम भवति?
उत्तरम्:
उच्चारणतन्त्रस्य अनुसारम अकारस्य उच्चारणं प्रथम भवति।

4. व्यञ्जनवर्णेसु वर्णानां क्रमः कथं वर्तते?
उत्तरम्:
व्यञ्जनवर्णसु ककारस्य क्रमः पूर्व चकारस्य च क्रमः पश्चात् वर्तते।

2. अधोदत्तानि वाक्यानि घटनाक्रमानुसार पुनः लिखत –
Rwrite the sentences according to event order.

1. सम्प्रति सः नेवारी, मैथली, बंगाली, देवनागरी, तेलुगु, मिलति।
उत्तरम्:
रामायणं नाम सुप्रसिद्धम् आदिकाव्यम् अस्ति।

2. रामायणं नाम सुप्रसिद्धम् आदिकाव्य् अस्ति।
उत्तरम्:
पुरातने भारते अयं ग्रन्थः अनेकासु लिपिषु लिखितः।

3. संस्कृतभाषायाः एतादृशाः बहवो ग्रन्थाः सन्ति ये प्राचीनकाले अनेकासु लिपिषु लिखिताः।
उत्तरम्:
सम्प्रति सः नेवारी, मैथिली, बंगाली, देवनागरी, तेलगु, ग्रन्थ, मलयालय, शारदा इत्यादिषु लिपिषु लिखितः

GSEB Solutions Class 9 Sanskrit Chapter 20 संस्कृतभाषायाः वैशिष्ट्यम्

4. पुरातने भारते अयं ग्रन्थः अनेकासु लिपिषु लिखितः।
उत्तरम्:
संस्कृतभाषायाः एतादृशाः बहवो ग्रन्थाः सन्ति ये प्राचीनकाले अनेकासु लिपिषु लिखिताः।

3. अधोदत्तयोः शब्दयोः विवरणम् आङ्ग्लभाषायां कुरुत –
Explain the given words in english.

1. अष्टाध्यायीनामा
Answer:
By the name Ashtadhayee, the great sage Panini wrote this treatise on Sanskrit grammar. It has eight chapters and hence the name Ashtadhyayee. There are nearly 200 sutras or aphorisms.

2. प-वर्ग प्रयोग रहितानि
Answer:
प-वर्ग means the letters प, फ, ब, भ and म. The words in which any of these letter is not used are प-वर्ग रहित words.

GSEB Solutions Class 9 Sanskrit Chapter 20 संस्कृतभाषायाः वैशिष्ट्यम्

4. अधोदत्तानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –
Write answers of the given questions into sanskrit.

1. संस्कृतभाषा केषां जननी?
उत्तरम्:
संस्कृतभाषा सर्वासां भारतीयभाषाणां जननी।

2. संसारस्य प्राचीनतमः ग्रन्थः कः?
उत्तरम्:
संसारस्य प्राचीनतमः ग्रन्थः ऋग्वेदः अस्ति।

3. संस्कृतभाषायाः वर्णमालायां कः निर्धारितः अस्ति?
उत्तरम्:
संस्कृतभाषायाः वर्णमालायां वर्णक्रमः निर्धारित: अस्ति।

4. सर्वे मनुष्याः उच्चारणतन्त्रं कुतः प्राप्नुवन्?
उत्तरम्:
सर्वे मनुष्याः उच्चारणतन्त्रं प्रकृतितः एव प्राप्नुवन्।

GSEB Solutions Class 9 Sanskrit Chapter 20 संस्कृतभाषायाः वैशिष्ट्यम्

5. अष्टाध्यायी केन विरचिता?
उत्तरम्:
अष्टाध्यायी आचार्येण पाणिनिना विरचिता।

6. लक्षं श्लोकाः कस्मिन् ग्रन्थे सन्ति?
उत्तरम्:
लक्षं श्लोका: महाभारतग्रन्थे सन्ति।

7. शिशुपालवधमहाकाव्यं केन विरचितम्?
उत्तरम्:
शिशुपालवधमहाकाव्यं महाकविना माघेन विरचितम्।

5. अधोदत्तानां शब्दानां समानार्थकान् शब्दान् (पर्यायशब्दान्) लिखत –
Write synonyms of the following words.

1. ‘जननी ‘इति शब्दस्य पर्यायशब्दः कः?
(क) जनयिता
(ख) जनक:
(ग) माता
(घ) प्रसूता
उत्तरम्:
(ग) माता

2. ‘प्राचीना’ इति शब्दस्य पर्यायशब्दः कः?
(क) पुरातना
(ख) प्रजीर्णा
(ग) चीनदेशीया
(घ) अर्वाचीना
उत्तरम्:
(क) पुरातना

GSEB Solutions Class 9 Sanskrit Chapter 20 संस्कृतभाषायाः वैशिष्ट्यम्

3. ‘प्रकृतिः’ इति शब्दस्य पर्यायशब्दः कः?
(क) निसर्गः
(ख) प्रकृतिः
(ग) वृत्तिः
(घ) प्रवृत्तिः
उत्तरम्:
(क) निसर्गः

4. ‘वैज्ञानिकः’ इति शब्दस्य पर्यायशब्दः कः?
(क) विज्ञानी
(ख) विज्ञानसम्मतः
(ग) विशिष्टः ज्ञानी
(घ) शास्त्री
उत्तरम्:
(ख) विज्ञानसम्मतः

5. “कृतिः’ इति शब्दस्य पर्यायशब्द: क:?
(क) कृति
(ख) कृतम्
(ग) कृते
(घ) रचना
उत्तरम्:
(घ) रचना

GSEB Solutions Class 9 Sanskrit Chapter 20 संस्कृतभाषायाः वैशिष्ट्यम्

संस्कृतभाषायाः वैशिष्ट्यम् Introduction:
The word alphabet is derived from the names of the first two letters of Greek i.e., alpha, beta. The term alphabet has no other meaning except to denote the set of letters in the language. In contrast the word ‘अक्षरः’ in Sanskrit denotes something fundamental and significant. One of the direct meaning of the word is that it notes the set of letters of Sanskrit from the first (अ) to the last (हू).

The word also means that the sound of the letter does not ever gets destroyed. Sanskrit language is based on root syllables and words. Every word in Sanskrit is derived from a root. This lesson will surely motivate all of you to learn Sanskrit which is both-‘a store-house’ of Indian culture and a powerhouse of thoughts and values’.

संस्कृतभाषायाः वैशिष्ट्यम् Prose, Translation and Glossary

वयं जानीमः यत् संस्कृतभाषा सर्वासां भारतीयभाषाणां जननी वर्तते। अथ च संसारे याः भाषाः सन्ति तासु सा प्राचीनतमा भाषा। अस्याः भाषायाः अनेकविध वैशिष्टयम् अस्ति। अत्र उदाहरणरूपेण किञ्चित् वैशिष्ट्यं प्रदर्शयामः।

Translation : We know that Sanskrit language is the mother of all Indian languages. And among the languages that are there in the world, it is the most ancient language. The speciality of this language is manifold. Here some distinction we are pointing out by way of example.

प्रथम् वैशिष्टयम्। संसारस्य समस्तेषु पुस्तकालयेषु प्राचीनतमः ग्रन्थः वर्तते ऋग्वेदः। अयमपि संस्कृतभाषायाः एव ग्रन्थः। एवं संसारस्य प्रथम पुस्तकमपि संस्कृतस्यैव वर्तते न तु कस्याश्चित् अन्यस्याः भाषायाः।

Translation : The first special feature: Rigveda is the most ancient treatise among all the libraries of the world. This also is a book of none other than Sanskrit language. Thus the first book of the world is of Sanskrit only and not of any other language.

GSEB Solutions Class 9 Sanskrit Chapter 20 संस्कृतभाषायाः वैशिष्ट्यम्

द्वितीयं वैशिष्टयम्। संस्कृतभाषायाः या वर्णमाला अस्ति, तत्र यः वर्णक्रमः निर्धारितः वर्तते, सः वैज्ञानिकः तार्किक : च अस्ति। प्रकृतितः सर्वेभ्य: मानवेभ्यः यत् उच्चारणतन्त्र प्राप्तम् अस्ति, तस्य अनुसरणं कृत्वा अत्र वर्णमालायां वर्णानां क्रमः निध ििरतो वर्तते। अच्चारणतन्त्रस्य अनुसारम् अकारस्य उच्चारणम् प्रथमं भवति। अतः वर्णमालायाम् अकारः प्रथमः वर्तते। एवमेव व्यञ्जनवर्णेसु ककारस्य क्रमः पूर्व चकारस्य च क्रमः पश्चात् वर्तते तस्यापि कारणमिदमेव। अन्यासु भाषासु याः वर्णमाला: सन्ति, तत्र एतादृशः तार्किक: वैज्ञानिकश्च क्रमः न मिलति।

Translation : The second special feature: The alphabet of Sanskrit language as it is the order of letters that is determined properly there is scientific and logical. By nature all the human being have got the ability to pronounce (the letters), following it the order of letters in the alphabet is determined. According to the technique of pronunciation, the letter अ is pronounced first. So the letter अ is the first letter in the alphabet. In the same way among the consonants the reason why the letter क is earlier and च is later is the same only. In the alphabet in the other language such logical and scientific order (of letter) is not found.

तृतीयं वैशिष्ट्यम्। आचार्येण पाणिनिना विरचितम् अष्टाध्यायीनाम्ना प्रसिद्ध संस्कृतव्याकरणं मानवमस्तिष्कस्य सर्वोत्तमा कृत्तिः वर्तते। एतादृशं व्याकरणम् अन्यत्र न उपलभ्यते।

Translation : The third special feature: The famous (work of) Sanskrit grammar named अष्टाध्यायी composed by Acharya Panini is the best creation of human brain. Such grammar is not found anywhere else.

चतुर्थं वैशिष्ट्यम। संस्कृतभाषायां महाभारतनाम्ना प्रसिद्धः एकः ग्रन्थः वर्तते। सः लक्षश्लोक:-परिमितः। एतादृशः विशालकायः ग्रन्थः निखिलेऽपि संसारे नास्ति। इदमपि संस्कृतस्य अपरं वैशिष्ट्यम्।

GSEB Solutions Class 9 Sanskrit Chapter 20 संस्कृतभाषायाः वैशिष्ट्यम्

Translation : The fourth special feature: In Sanskrit language there is a famous literary work named (the) Mahabharata. It consists of one lac verses. In the whole world, such big work (magnum opus) as this does not exist. This is also another special feature of Sanskrit language.

पञ्चमं वैशिष्टयम्। रामायणम् नाम सुप्रसिद्धम् आदिकाव्यम् अस्ति। पुरातने भारते अयं ग्रन्धः अनेकासु लिपिषु लिखितः। सम्प्रति स: नेवारी, मैथिला, बंगाली, देवनागरी, तेलुगु, ग्रन्थ, मलयालम, शारदा इत्यादिषु लिपिषु लिखितः मिलति। संस्कृतभाषायाः एतादृशाः बहवो ग्रन्थाः सन्ति ये प्राचीनकाले अनेकासु लिपिषु लिखिताः। एतादृशः उपक्रमः अपि संस्कृतस्यैव वैशिष्ट्यम् वर्तते।

Translation : The fifth special feature: There is the earliest poetical work called (the) Ramayana. In ancient (times in) India, this work had been found written in many different scripts. There are many such books that are in ancient times written in many scripts. Such enterprise is also the special feature of only the Sanskrit language.

षष्ठं वैशिष्ट्यम्। संस्कृतभाषायाः पञ्चतन्त्रनामक: ग्रन्थः प्रायः विश्वस्य सर्वासु भाषासु अनूदितः वर्तते। एतादृशं सौभाग्यम् अन्यस्याः कस्याश्चित् भाषायाः ग्रन्थेन अद्यावधि न प्राप्तम्

Translation : The sixth special feature: The book named 40 written in Sanskrit has been translated into almost all the languages in the world. Such privilege (lit-good fortune) has not been achieved till this date by a book in any other language.

GSEB Solutions Class 9 Sanskrit Chapter 20 संस्कृतभाषायाः वैशिष्ट्यम्

सप्तमं वैशिष्ट्यम्। संस्कृतसाहित्ये दशकुमारचरितनाम्ना प्रसिद्ध कथापुस्तकं वर्तते। तस्य सप्तमे उच्छवासे एक पात्र प-वर्गप्रयोगरहितानि वाक्यानि वदति। वर्णमालायाः अमुकान् वर्णान् विहाय संवादकरणं संस्कृते एव संभवति, नान्यत्रा

Translation : The seventh special feature: There is a famous book of stories named दशकमारचरितम् in Sanskrit literature. In the seventh chapter of that book, a character speaks the sentences in which no letter from the प-वर्ग (groups of letters beginning with (प) is used. Conversing without using a particular letter of alphabet is possible only in Sanskrit (and) nowhere else.

अष्टम वैशिष्ट्यम्। एकस्य वर्णसय प्रयोगेण काव्यकरणम् संस्कृते एव संभवति। महाकविना माघेन विरचिते शिशुपालवध महाकाव्ये दकारस्य नकारस्य च एकमात्रस्य वर्णस्य प्रयोगेण निर्मितानि पद्यानि अस्य प्रमाणानि सन्ति।

एवम् संस्कृतस्य अनेकानि वैशिष्ट्यानि सन्ति।

Translation : The eight special feature: Writing poetry using the same one letter can take place only in Sanskrit. In the epic poem relay the verses written (lit-created by the great poet Magh making use of a single letter and are a proof of this. In this way, there are many special features of Sanskrit language.

Glossary : सर्वासाम् भारतीयभाषाणाम् – of all Indian languages सर्वासाम् – सर्व – (Pronoun) feminine genitive plural, सर्वासाम् is here an adjective of the feminine noun भाषाणाम्’ Note, सर्वोषाम् पर्वतानाम् (M) सर्वेषाम् वनानाम् (N), सर्वासाम् ‘भाषाणम्’ (F), जननी – mother, one who gives birth, प्राचीनतमा – most ancient adjective of the noun ‘भाषा’ प्राचीनतमा – प्राचीनतम (superlative degree form of प्राचीन) feminine nominative singular अनेक विद्यम् – of various types; अनेकाः विद्याः यस्य तत् – बहुव्रीहि समास Note, विधा (type, kind) is a feminine noun like माला, adjective of ‘वैशिष्ट्य म्’ उदाहरणरूपेण

GSEB Solutions Class 9 Sanskrit Chapter 20 संस्कृतभाषायाः वैशिष्ट्यम्

दर्शयाम: we show प्र + दृश् (1P) causal present tense (प्रेरक लट्लकार) first person plural. प्रथमम् वैशिष्ट्य म् – first distinction or peculiarity, excellence, समस्तेषु पुस्तकालयेषु – in all the libraries पुस्तकानाम् आलयाः, तेषु – षष्ठी तत्पुरुष समास, प्राचीनतमः ग्रन्थः ऋग्वेद – Rigveda is the most ancient treatise, प्रथमम् पुस्तकम् – the first book. Note, प्रथमः ग्रन्थः (M), प्रथमा कविता – (F), प्रथमम् पुस्तकम् (N), कस्याश्चित् अन्यस्याः भाषायाः – of some other language.

वर्णमाला – alphabet; वर्णानाम् माला – षष्ठी तत्पुरुष समास, वर्णक्रमः – the order of letters; वर्णानाम् क्रमः – षष्ठी तत्परुष समास.निर्धारितः – fixed determined accuratelv.वैज्ञानिकः तार्किकः च-scientific and logical, वैज्ञानिकः ताकिंक: are the adjectives of the noun, “क्रमः’ प्रकृतितः – from nature.

उच्चारणतन्त्रम् – technique of pronouncing (letters), तस्य अनुसरणम् कृत्वा – तम् अनुसत्य, following it, according to it. अकारस्य उच्चारणम् – pronunciation of the letter अ, एवमेव – एवम् + एव – in the same way, व्यञ्जनवर्णेषु – among the consonants, कारणामिदमेव – कारणम् + इदम् + एव – this is the reason एतादृशः – such, न मिलति – is not found, आचार्येण पाणिनिना विरचितम् – composed by Acharya Panini, adjdective phrase describing the noun ‘व्याकरणम्’, अष्टाध्यायीनाम्ना – by the name, अष्टाध्यायी, अष्टानाम् अध्यायानां समाहारः अष्टाध्यायी द्विगु समास, मानवमसितष्कस्य – of human head (brain), मानवस्य मस्तिष्कम्, तस्य-षष्ठी तत्पुरुष समास, सर्वोत्तमा – best of all.

सर्वेषु उत्तमा – सप्तमी तत्पुरुष समास बत सर्वेषाम् उत्तमा-षष्ठी तत्पुरुष समास, adjective of the feminine noun, कृतिः न उपलभ्यते – is not found, is not available, लक्षश्लोकपारामतः – consisting of one lack verses, विशालकायः – big, magnum ल: काय: यस्य सः – बहुव्रीहि समास – adjective of the noun ‘ग्रन्थः’, निखिले अपि संसार – in the whole world, आदिकाव्यम् – the first poetical work, आदि च तत् काव्यम्-कर्मधारय समास, अनेकासु लिपिषु- among many scripts, उपक्रमः – enterprise, अनूदितः – translated, अनु + वद् (1P) past passive participle (कर्मणि भूतकृदन्त) – masculine nominative singular, अधावधि – till this date.

GSEB Solutions Class 9 Sanskrit Chapter 20 संस्कृतभाषायाः वैशिष्ट्यम्

प-वर्ग-प्रयोगरहितानि – excluding the use (प्रयोग) of letters प, फ, ब, भ, म (प-वर्ग), विहाय – leaving, excluding, वि + हा (3P), ल्यबन्त gerund (संबंधक भूतकृदन्त), संवादकरणम् – carrying on the conversation, नान्यत्र – न + अन्यत्र, not anywhere else. एकस्य वर्णस्य प्रयोगेण – by using one letter, प्रमाणानि – proofs, evidences.

Leave a Comment

Your email address will not be published.