GSEB Solutions Class 9 Sanskrit Chapter 5 सुभाषितवैभवः

Gujarat Board GSEB Solutions Class 9 Sanskrit Chapter 5 सुभाषितवैभवः Textbook Exercise Important Questions and Answers Notes Pdf.

Gujarat Board Textbook Solutions Class 9 Sanskrit Chapter 5 सुभाषितवैभवः

GSEB Class 9 Sanskrit सुभाषितवैभवः Textbook Questions and Answers

1. विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत
Choose the correct answer from the given alternatives.

1. चलाचले संसारे कः निश्चलम्?
(क) यौवनम्
(ख) कीर्तिः
(ग) वित्तम्
(घ) चितम्
उत्तरम्:
(ख) कीर्तिः

2. के शान्तिम् इच्छन्ति?
(क) धनिकाः
(ख) पार्थिवाः
(ग) साधवाः
(घ) नीचाः
उत्तरम्:
(ग) साधवाः

GSEB Solutions Class 9 Sanskrit Chapter 5 सुभाषितवैभवः

3. राजानः कैः पश्यन्ति?
(क) वेदैः
(ख) शास्त्रैः
(ग) चारैः
(घ) नेत्रैः
उत्तरम्:

4. पापस्य कारणं किम्?
(क) अज्ञानम्
(ख) क्रोधः
(ग) लोभः
(घ) कामः
उत्तरम्:
(ग) लोभः

5. तक्षकस्य विषं कुत्र भवति?
(क) पुच्छे
(ख) सर्वाङ्गे
(ग) मस्तके
(घ) दन्ते
उत्तरम्:
(घ) दन्ते

GSEB Solutions Class 9 Sanskrit Chapter 5 सुभाषितवैभवः

2. एकवाक्येन संस्कृतभाषाया उत्तरत –
Answer in one sentance into sanskrit.

1. जडाय किं देयम्?
उत्तरम्:
जडाय ज्ञानं देयम्।

2. लोभात् किं प्रभवति?
उत्तरम्:
लोभात् क्रोधः प्रभवति।

3. वृश्चिकस्य विषं कुत्र भवति?
उत्तरम्:
विश्चिकस्य विषं तस्य पुच्छं भवति।

3. उदाहरणानुसारं शब्दरूपाणं परिचयं कारयत् –
Write word form according to example.

उदाहरण – ज्ञानाय – (ज्ञान, अकारान्त-नपुंसकलिङ्गम्, चतुर्थी एकवचनम्।)

1. गुणाः – गुण, अकारान्त, पुंल्लिङ्गम्, प्रथमा संबोधन, बहुवचनम्।
2. मक्षिका – मक्षिका, आकारान्त, स्त्रीलिङ्गम्, प्रथमा एकवचनम्।
3. दरिद्राय – दरिद्र, अकारान्त, पुंल्लिङ्गम्, चतुर्थी एकवचनम्।
4. लोकात् – लोक, अकारान्त, पुंल्लिङ्गम्, पंचमी एकवचनम्।
5. उत्सवे- उत्सव, अकारान्त, पुंलिङ्गम्, सप्तमी एकवचनम्।

4. मातृभाषायाम् उत्तरत –
Answer in Mother tongue.

1. How many qualities does a reader have?
Answer:
A good reader should have six qualities. They are follows.

  • Sweetness
  • Clarity of letter
  • Isolation of words
  • Pleasant intonation
  • Boldness or confidence
  • Rhythmic flow of words cadence.

2. What should be given to the poor?
Answer:
Money should be given to the poor.

GSEB Solutions Class 9 Sanskrit Chapter 5 सुभाषितवैभवः

3. Whom does a poet believe to be his relative?
Answer:
According to the poet, one who stands by him during the festival, famine difficult period, was with the enemy as well as in the crematorium or in the royal assembly.

6. सन्धिविच्छेदं कुरुत –

1. चलाचलमिदम् = चलाचलम् (चल-अचलम्) + इदम्
2. वणमिच्छन्ति = व्रणम् + इच्छिन्ति
3. पदच्छेदस्तु = पदच्छेदः (पद-छेदः) + तु

7. श्लोकानां पूर्तिः करणीया –

1. चलं वित्तं …………………. हि जीवति।।
उत्तरम्:
चलं वित्तं चलं चित्तं चले जीवितयौवने। चलाचलमिदं सर्वं कीर्तिरेव हि जीवति।।

2. दरिदाय धनं …………………. च भोजनम्।।
उत्तरम्:
दरिद्राय धनं देयं ज्ञान देयं जडाय च। पिपासिताय पानीयं क्षुधिताय च भोजनम्।।

GSEB Class 9 Sanskrit सुभाषितवैभवः Additional Important Questions and Answers

1. आङ्ग्लभाषायाम् अनुवादं कृत्वा तयोः अर्थविस्तार बोधं च लिखत –
Translate, expand the meaning and write what one should learn.

1. चलं वित्तं चलं चित्तं चले जीवितयौवने।
चलाचलमिदं सर्वं कीतिरेव हि जीवति॥

Translation : Wealth is transitory. Mind is fickle. Life and youth are unsteady (perishable) All this is (consist of) stable and unstable. Only the fame or reputation lives (for ever).

Expansion of meaning : Wealth, mind, life and youth, etc, are all transitory things. Moreover, they are beyond our control. But our fame or reputation is built by us. It depends on how we develop or cultivate good qualities and what we achieve with our hard work. So we should make every effort to build our reputation.

GSEB Solutions Class 9 Sanskrit Chapter 5 सुभाषितवैभवः

2. तक्षकस्य विषं दन्ते मक्षिकायाश्च मस्तके।
वृश्चिकस्य विषं पुच्छे सर्वाङ्गे दुर्जनस्य तत्॥

Translation : The snake has poison in its teeth. The fly has poison in its head. The scorpion has poison in its head. The scorpion has poison in its tail. A wicked person’s whole body is full of poison.

Expansion of meaning : Snakes, flies and scorpions are harmful. But their harm is limited. Moreover, snakes and scorpions can be rendered harmless. It is comparatively easier to protect ourselves from these. A wicked person is more dangerous. The word अड़गा means body but it can also mean a constituent part so all the constituent parts of the wicked person are poisonous. His body, mind speech, thoughts are all full of poison. A wicked man is more dangerous.

Moral : One should be extra cautious while dealing with the wicked persons.

2. विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखित –
Choose suitable answers of the following alternatives.

1. इदं सर्वं कीदृशं वर्तते?
(क) चलम्
(ख) अचलम्
(ग) मृतवत्
(घ) चलाचलम्
उत्तरम्:
(घ) चलाचलम्

2. के व्रणमिच्छन्ति?
(क) पार्थिवाः
(ख) मक्षिका:
(ग) वृश्चिकाः
(घ) जन्तवः
उत्तरम्:
(ख) मक्षिका:

GSEB Solutions Class 9 Sanskrit Chapter 5 सुभाषितवैभवः

3. के गन्धेन पश्यन्ति?
(क) ब्राह्मण
(ख) नृपतयः
(ग) पशवः
(घ) गावः
उत्तरम्:
(घ) गावः

4. जड़ाय किं देयम्?
(क) धनम्
(ख) पानीयम्
(ग) ज्ञानम्
(घ) अन्नम्
उत्तरम्:
(ग) ज्ञानम्

5. कामः कस्मात् प्रजायते?
(क) क्रोधात्
(ख) मोहात्
(ग) पापात्
(घ) लोभात्
उत्तरम्:
(घ) लोभात्

6. वृश्चिकस्य विषं कुत्र भवति?
(क) मस्तके
(ख) दन्ते
(ग) पुच्छे
(घ) सर्वाङ्ग
उत्तरम्:
(ग) पुच्छे

7. पानीयं कस्मै देयम्?
(क) तृषिताय
(ख) क्षुधातीय
(ग) जडाय
(घ) दीनाय
उत्तरम्:
(क) तृषिताय

GSEB Solutions Class 9 Sanskrit Chapter 5 सुभाषितवैभवः

3. अधोदत्ताना शब्दाना समानार्थकान् शब्दान् (पर्यायशब्दान्) लिखत –
Choose synonyms of the following words.

1. ‘चलम्’ इति शब्दस्य पर्यायशब्दाः कः?
(क) स्थिरम्
(ख) जडम्
(ग) सजीवम्
(घ) चञ्चलम्
उत्तरम्:
(घ) चञ्चलम्

2. ‘पार्थिवाः’ इति शब्दस्य पर्यायशब्दः कः?
(क) माः
(ख) राजानः
(ग) योद्धारः
(घ) सैनिकाः
उत्तरम्:
(ख) राजानः

3. ‘पानीयम्’ इति शब्दस्य पर्यायशब्द: क:?
(क) जलम्
(ख) भोजनम्
(ग) वित्तम्
(घ) ज्ञानम्
उत्तरम्:
(क) जलम्

4. ‘वृश्चिकः’ इति शब्दस्य पर्यायशब्द: क:?
(क) विषमयः जन्तुः
(ख) मक्षिका
(ग) द्रुणः
(घ) मत्सरः
उत्तरम्:
(ग) द्रुणः

5. ‘व्यसनम्’ इति शब्दस्य पर्यायशब्द: क:?
(क) विपत्तिः
(ख) मोद:
(ग) कुछन्दः
(घ) दुर्वृत्तम्
उत्तरम्:
(क) विपत्तिः

GSEB Solutions Class 9 Sanskrit Chapter 5 सुभाषितवैभवः

सुभाषितवैभवः Introduction:
शोभनम् भाषितम् सुभाषितम् – This explanation is familiar. But what exactly is meant by शोभनम्? Sometimes the thought is striking, sometimes what we have always known is expressed in a new manner. In other words, what is expressed and how its is expressed are the two aspects of the word शोभनम्. All of us have some time or the other experienced how effective the reading of someone is but in the first verse you will find the six characteristics of a good reader.

If we are convinced that only the reputation lives on, shall we not be more careful about how we behave? What we desire or like reflects the kind of persons we are guffage शान्तिमिच्धनि साधव can be read like a definition of a good person. If we enjoy disputes, quarrels or scenes of fighting in the films and still think we are good, the third verse will make us think again. In fact, the glory or greatness of subhashitas lie in their ability to remain in our memory due to their brevity and continue to make us think.

सुभाषितवैभवः Prose-Order, Translation And Glossary

माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः।
धैर्य लयसमर्थं च षडेते पाठका गुणाः॥1॥

Prose-order : माधुर्यम्, अक्षरव्यक्तिः, पदच्छेदः, तु सुस्वरः, धैर्यम्, लयसामर्थ्यम् च-एते षट् पाठकाः गुणाः (सन्ति)।

Translation : Sweetness of tone, clear pronunciation of letters, isolation of words, beautiful voice, courage and sense of rhythm-these are the six qualities of a (good) reader.

Explanation : अक्षरव्यक्तिः for means one should not swallow up the syllabus in a hurry. in पदच्छेद means not to fuse words together and give just enough pause between he words.

Glossary : माधुर्यम् – sweetness, अक्षरव्यक्तिः – अक्षराणाम् व्यक्तिः – षष्ठी तत्पुरुष समास; clear pronunciation of letters, व्यक्तिः – manifestation here pronunciation, पदच्छेदः – पदानाम् छेदः – षष्ठी तत्पुरुष समास , isolation of words, सुस्वरः – शोभन: स्वरः – प्रादि तत्पुरुष समास, beautiful voice, धैर्यम् – courage, boldness, लयसामर्थ्यम् – in keeping with beat, षडेते – षट् + एते these six, पाठकाः गुणाः – qualities of (good) reader.

चलं वित्तं चलं चित्तं चले जीवितयौवने।
चलाचलमिदं सर्वं कीतिरेव हि जीवति॥2॥

Prose-order : वित्तम् चलम् चित्तम् चलम्, जीवितयौवने चले, इदमे सर्वम् चलाचलम् (अस्ति)। यस्य कीर्तिः (अस्ति) सः जीवति।

GSEB Solutions Class 9 Sanskrit Chapter 5 सुभाषितवैभवः

Translation : Wealth is transitory. Mind is fickle life and youth are unsteady (perishable). All this is (consist of) stable and unstable. Only the fame or reputation lives (for ever).

Explanation : One is survived by one’s reputation. According to the poet, the reputation alone lives for ever. So it is more important than wealth, youth, etc.

Glossary : वित्तम् – money wealth, चलम् – fickle, not stable, adjective of the nouns, ‘वित्तम्’, ‘चित्तम्’, जीवित-यौवने — जीवितम् च यौवनम् च – इतरेतर द्वंद्व समास, life and youth, चले – fickle, adjective of”जीवितयौवने’, चलाचलम् – चलम् च अचलम् च – विशेषण कर्मधारय समास; stable and fickle, adjective of ‘इदम् सर्वम्’ कीतिरेव – कीर्तिः + एव, only the fame.

मक्षिकाः व्रणमिच्छन्ति धनमिच्छन्ति पार्थिवाः।
नीचाः कलहमिच्छन्ति शान्तिमिच्छन्ति साधवः।।3।।

Prose-order : मक्षिका: व्रणम् इच्छिन्ति, पार्थिवाः धनम् इच्छन्ति, नीचाः कलहम् इच्छन्ति, साधवः शान्तिम् इच्छन्ति।

Translation : Houseflies desire wound. Kings desire wealth. The wicked desire quarrel or conflict, Good people desire peace.

Explanation : When we enjoy gossiping. We are like a fly relishing the wounds of others.

Glossary : व्रणम् – wound, पार्थिवाः – kings, नीचाः — mean, vile, साधवः – good people, शान्तिम् – peace, object of the verb ‘इच्छन्ति’।

गावो गन्धेन पश्चन्ति वेदैः पश्यन्ति ब्रह्मणाः।
चारैः पश्यन्ति राजानश्चक्षुामितरे जनाः।।4।।

Prose – order : गावः गन्धेन पश्यन्ति, ब्राह्मणाः वेदैः पश्यन्ति, राजानः चारैः पश्यन्ति, इतरे जनाः चक्षुर्ध्याम् (पश्यन्ति)।

GSEB Solutions Class 9 Sanskrit Chapter 5 सुभाषितवैभवः

Translation : Cows see (understand the things) by smell. Brahmins see by (their knowledge of) Vedas. Kings see through their spies, common people see with their eyes.

Glossary : गावः – cows, गो – (feminine noun ending in ओ) nominative plural, subject of the verb ‘पश्यन्ति’, गन्धेन – by scent, पश्यन्ति — (they) see, understand, learn perceive, verb of the subjects ‘गावः, ब्राह्मणः, राजानः and इतरे जनाः चारैः — be spies; with the help of spies, इतरे जनाः – common people, चतुर्ध्याम् – चक्षुस् (Neuter noun ending in स्) instrumental dual, with the two eyes.

दरिद्राय धनं देयं ज्ञानं देयं जडाय च।
पिपासिताय पानीयं क्षुधिताय च भोजनम्॥5॥

Prose-order : दरिद्राय धनम् देयम्, जडाय च ज्ञानम् देयम्, पिपासिताय पानीयम्, क्षुधिताय च भोजनम् (देयम्)।

Translation : The poor should be given money and the ignorant should be given knowledge. Water should be given to the thirsty and food should be given to the hungry.

Explanation : We should give others what they need most. The receiver’s need should decide the nature of our gift. The right gift can be chosen only if we have genuine interest in the other person for whom it is meant.

Glossary : दरिद्राय – to the poor, देयम् – should be given, दा (1P, 3U) potential passive participle (विध्यर्थ कर्मणि कृदन्ति) nominative-accusative singular or masculine accusative singular. When the root 1 is used, the person to whom something is given has to be in the Dative case. so, दारिद्राय, जडाय, पिपासिताय, क्षुधिताय are the Dative forms, जडाय to the ignorant, पिपासिताय – to the thirstly, क्षुधिताय – to the hungry.

लोभात्क्रोधः प्रभवति लोभात्कामः प्रजायते।
लोभान्मोहश्च लोभः पापस्य कारणम्॥6॥

Prose-order : लोभात् क्रोधः प्रभवति, लोभात् कामः प्रजायते, लोभात् मोहः च नाशः च (भवतः)। लोभः पापस्य कारणम् (अस्ति)।

GSEB Solutions Class 9 Sanskrit Chapter 5 सुभाषितवैभवः

Translation : Anger originates from greed. Desire is born out of greed. Temptation and destruction are caused by greed. Greed is the cause of sin.

Explanation : Greed is the desire for whatever is not legitimately ours. When we don’t get it, we are angry think of the dictators like Hitler. Napoleon and what caused their downfall.

Glossary : लोभात् – from greed, प्रभवति – originates, verb of the subject, क्रोध: कामः – desire, the subject of the verb प्रजायते, मोहश्च – मोहः + च, and temptation, नाराक्ष – नाशः + च: and destruction or ruin, पापस्य – of the sin.

तक्षकस्य विषं दन्ते मक्षिकायाश्च मस्तके।
वृश्चिकस्य विषं पुच्छे सर्वाङ्गे दुर्जनस्य तत्।।7।

Prose-order : तक्षकस्य विषम (तस्य) दन्ते (भवति), मक्षिकायाः च (विषम्) मस्तके (भवति), वश्चिकस्य विषम् (तस्य) पुच्छे (भवति), दुर्जनस्य तत् (विषम्) (तस्य) सर्वाङ्ग (भवति)।

GSEB Solutions Class 9 Sanskrit Chapter 5 सुभाषितवैभवः

Translation: The snake (or तक्षक) has poison in its teeth. The fly has poison in its head. The scorpion has poison in its tail. A wicked person’s whole body is full of poison.

Explanation : A wicked person is more poisonous than a snake, a fly and a scorpion.

Glossary : तक्षकस्य – of a snake of a snake called तक्षक, कक्षिकायाः – of fly, वश्चिकस्य – of a scorpion, पुच्छे – in the tail, दुर्जनस्य – of the wicked, तत् – it stands for, विषम् सर्वाङ्गे – सर्वम् अङ्गम्, तस्मिन् – कर्मधारय समास in the whole body.

उत्सवे, व्यसने चैव दुर्भिक्षे शत्रुविप्लवे।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः॥8॥

Prose-order : उत्सवे, व्यसने, दुर्भिक्षे, शत्रुविप्लवे, राजद्वारे, श्मशाने च एव यः तिष्ठति, सः बान्धवः (अस्ति)।

Translation : One who stands (by us) in the festival as well as in the calamity, famine, war with the enemy and in the royal assembly as well as in the crematorium is (our real) relative.

Explanation : One who shares our happiness as well as sorrow is our relative in real sense of the term. Note that व्यसन, दुर्भिक्ष, राष्ट्राविप्लव, श्मशान are indicative of sorrow. These are more in number than उत्सवे or राजद्वारे that indicate happy events. One goes to the royal assembly to accept a reward or title.

GSEB Solutions Class 9 Sanskrit Chapter 5 सुभाषितवैभवः

Glossary : उत्सवे – during the festival or celebration,during happy time, व्यसने – in difficulty, दुर्भिक्षे – दु:खेन भिक्ष्यते अस्मिन् इति दुर्भिक्षम् तस्मिन् — in the famine, शत्रुविप्लवे – शत्रूणां विप्लव:, तस्मिन् षष्ठी तत्पुरुष समास in the war with enemies, राजद्वारे – राज्ञःद्वारम्, तस्मिन् at the door of the king in the royal assembly, श्मशाने – शवाः शेरते अत्र इति श्मशानम्, तस्मिन् – अनियमित उपपद तत्पुरुष समास in the crematorium, बान्धवः – relative.

Leave a Comment

Your email address will not be published.