GSEB Solutions Class 9 Sanskrit Chapter 7 संहतिः कार्यसाधिका

Gujarat Board GSEB Solutions Class 9 Sanskrit Chapter 7 संहतिः कार्यसाधिका Textbook Exercise Important Questions and Answers Notes Pdf.

Gujarat Board Textbook Solutions Class 9 Sanskrit Chapter 7 संहतिः कार्यसाधिका

GSEB Class 9 Sanskrit संहतिः कार्यसाधिका Textbook Questions and Answers

1. विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत –
Choose the correct answer from the given alternatives:

1. प्रभातकाले वायसः कम् अपश्यत्?
(क) कपोतम्
(ख) व्याधम्
(ग) वृक्षम्
(घ) मूषकम्
उत्तरम्:
(ख) व्याधम्

2. गगने कः सपरिवारः व्यसर्पत?
(क) वायसः
(ख) पक्षिराजः
(ग) चित्रग्रीवः
(घ) मयूरः
उत्तरम्:
(ग) चित्रग्रीवः

GSEB Solutions Class 9 Sanskrit Chapter 7 संहतिः कार्यसाधिका

3. विपत्काले किं करणीयम्?
(क) विस्मयस्य अवलम्बनम्
(ख) प्रतिकारः
(ग) पलायनम्
(घ) धैर्यस्य अवलम्बनम्
उत्तरम्:
(घ) धैर्यस्य अवलम्बनम्

4. तृणैर्गुणत्वमापन्नैः के बध्यन्ते?
(क) मत्तदन्तिनः
(ख) सिंहाः
(ग) कपोताः
(घ) मूषकाः
उत्तरम्:
(क) मत्तदन्तिनः

5. मूषकराजेन कपोतानां बन्धनानि केन छिन्नानि?
(क) दन्तैः
(ख) मुखेन
(ग) अस्त्रेन
(घ) शस्त्रेण
उत्तरम्:
(क) दन्तैः

6. सः तीक्ष्णैः दन्तैः जालं ………………….. प्रायतत। ।
(क) छित्त्वा
(ख) छेदनीयम्
(ग) छेत्तुम्
(घ) छिन्नम्
उत्तरम्:
(ग) छेत्तुम्

GSEB Solutions Class 9 Sanskrit Chapter 7 संहतिः कार्यसाधिका

7. ‘वयम्’ इति पदस्य एकवचनं किम्?
(क) अहम्
(ख) त्वम्
(ग) सः
(घ) आवाम्
उत्तरम्:
(क) अहम्

8. व्याधेन तण्डुलकणान् विकीर्य जाल विस्तीर्णम्। रेखाङ्कितपदस्य समासनाम लिखत।
(क) षष्ठी तत्पुरुष
(ख) द्वंद्व
(ग) द्वितीया तत्पुरुष
(घ) समाहार द्वंद्व
उत्तरम्:
(क) षष्ठी तत्पुरुष

9. विहगाः तत्र न्यवसन्। ‘स्म’ प्रयोगं कुरुत।
(क) न्यवसन्ति स्म
(ख) निवसन्ति स्म
(ग) निवसति स्म
(घ) निवसन् स्म
उत्तरम्:
(ख) निवसन्ति स्म

GSEB Solutions Class 9 Sanskrit Chapter 7 संहतिः कार्यसाधिका

2. एकवाक्येन संस्कृतभाषया उत्तरत –

1. तण्डुलकणान् अवलोक्य कपोताः कीदृशाः अभवन्?
उत्तरम्:
तण्डुलकणान् अवलोक्य कपोताः लुब्धाः अभवन्।

2. बद्धाः कपोताः कं तिरस्कुर्वन्ति स्म?
उत्तरम्:
बद्धाः कपोताः यस्य वचनेन जाले समपतनम् तं कपोतं तिरस्कुर्वन्ति स्म।

3. अल्पानां वस्तूनां सहितः कीदृशी भवति।
उत्तरम्:
अल्पानां वस्तूनां सहितः कार्यसाधिका भवति।

4. जालेन सह उत्पतिताः विहगाः कुत्र गच्छन्ति?
उत्तरम्:
जालेन सह उत्पतिताः विहगाः हिरण्यकनामकस्य मूषकराजस्य समीपं गच्छन्ति।

5. भूतले शङ्काभिः किम् आक्रान्तं भवति?
उत्तरम्:
भूतले दुर्लभं सर्वम् अन्नं पानं च शङ्काभिः आक्रान्तं भवति।

GSEB Solutions Class 9 Sanskrit Chapter 7 संहतिः कार्यसाधिका

3. रेखाङ्कितपदानां आधृत्य प्रश्ननिर्माणं कुरुत –
(कदा, केन, कस्य, कम्, किं कृत्वा, कुत्र, किम् )

1. गोदावरीतीरे विशाल: शाल्मलीतरुः अस्ति।
उत्तरम्:
कुत्र विशाल: शाल्मलीतरुः अस्ति?

2. व्याधेन जालं विस्तीर्णम्?
उत्तरम्:
व्याधेन किं विस्तीर्णम्?

3. व्याधेन तण्डुलकणान् विकीर्य जालं विस्तीर्णम्।
उत्तरम्:
व्याधेन किं कृत्वा जालं विस्तीर्णम्?

4. वायसः प्रभातकाले व्याधम् अपश्यत्।
उत्तरम्:
वायसः कदा व्याधम् अपश्यत्?

5. चित्रग्रीवस्य मित्रं मूषकराजः अस्ति।
उत्तरम्:
मूषकराजः कस्य मित्रम् अस्ति?

GSEB Solutions Class 9 Sanskrit Chapter 7 संहतिः कार्यसाधिका

4. घटनाक्रमानुसारं वाक्यानि लिखत

1. अनन्तरं ते सर्वे जालेन बद्धाः अभवन्।
उत्तरम्:
वायसः कृतान्तम् इव द्वितीयम् अटन्तं व्याधम् अपश्यत्।

2. मूषकराजेन स्वकीयैः तीक्ष्णैः दन्तैः सर्वेषां बन्धनामि छिन्नानि।
उत्तरम्:
वृद्धानां वचनम् आपत्काले ग्राह्यम् एव।

3. वायसः कृतान्तम् इव द्वितीयम् अटन्तं व्याधम् अपश्यत्।
उत्तरम्:
अनन्तरं ते सर्वे जालेन बद्धाः अभवन।

4. तदत्र धैर्यमवलम्ब्य इदानीमेवं क्रियताम्।
उत्तरम्:
तदत्र धैर्यमवलम्ब्य इदानीमेवं क्रियताम्।

5. वृद्धानां वचनम् आपत्काले ग्राह्यम् एव।
उत्तरम्:
इति विचिन्त्य कपोताः सर्वे जालमादाय उत्पतिता:।

6. इति विचिन्त्य कपोताः सर्वे जालमादाय उत्पतिताः।
उत्तरम्:
मूषकराजेन स्वकीयैः तीक्ष्णौः दन्तैः सर्वेषां बन्धनामि छिन्नानि।

GSEB Solutions Class 9 Sanskrit Chapter 7 संहतिः कार्यसाधिका

5. मातृभाषाम् उत्तराणि लिखत –
Answer the following questions in Mother tongue.

1. What did the crow think on seeing the hunter?
Answer:
When लघुपतनक, the crow saw the hunter wandering in the forest in the morning, the crow thought it to be a bad omen. He became anxious wondering what unforeseen bad incident would take place. The hunter appeared like the god of death to him.

2. What did Chitragriva say to pigeons, tempted by the rise grains?
Answer:
The pigeons saw the rice grains spread on the ground and were tempted by the sight. But Chitragriva asked them to think saying, “How come the rice grains are seen in this uninhabited forest? I don’t think it indicates something good. A great calamity may befall us. Don’t be reckless.”

3. What was the reaction of the arrogant pigeon to the words of the old?
Answer:
The king of pigeons, Chitragriva was cautious like any old person. He warned his followers against rash, thoughtless action. But one pigeon arrogantly said, “If we go on thinking like this, even eating food would be impossible. The world is full of uncertainly and doubt. But if we think too much about these things, living, will be impossible.” The pigeons agreed with the youthful optimism and went down to eat the rice grains.

4. How did pigeons free themselves from the net?
Answer:
Do it yourself

6. मातृभाषायाम् अनुवादं कुरुत
Translate in Mother tongue.

1. विविधेभ्यः देशेभ्यः समागताः विहगाः तत्र रात्रौ निवसन्ति।
Answer:
The birds that came from various countries stayed there at night.

2. चित्रग्रीवनामा कपोतराजः परिवारेण सह गगने व्यसर्पत्।
Answer:
The king of pigeons named chitragriva was going (flying) in the sky with his retinue.

GSEB Solutions Class 9 Sanskrit Chapter 7 संहतिः कार्यसाधिका

3. तस्य तद्वचनं श्रुत्वा सने कपोताः तत्र जाले उपाविशन्।
Answer:
Heading that speech of his all the pigeons sat on the net there.

4. व्याधः तान् जालापहारकान् अवलोक्य पश्चात् धावति।
Answer:
Having seen those (pigeons) carrying away the net the hunter ran after them.

5. तीक्ष्णैः दन्तैः बन्धनानि छिन्नानि।
Answer:
With the sharp teeth, the ties were cut.

GSEB Class 9 Sanskrit संहतिः कार्यसाधिका Additional Important Questions and Answers

1. अधोदत्तानां गद्यखण्डं पठित्वा तदाधारिताना प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –
Read the passage and choose answer in sanskrit of given questions.
अथ तेन व्याधेन तण्डुलकणान् विकीर्य जालं विस्तीर्णम्। स च वृक्षस्य पृष्ठभागे प्रच्छन्नो भूत्वा अतिष्ठत्। तस्मिन्नेव काले चित्रग्रीवनामा कपोतराजः परिवारेण सह गगने व्यसर्पत्। भूमौ विकीर्णान् तण्डुलकणान् दृष्ट्वा कपोताः लुब्धाः अभवन्। ततः स कपोतराजः तण्डुलकणलुब्धान् कपोतान् अकथयत्, ‘कुतोऽत्र निर्जने वने तण्डुलकणानां सम्भवः? तन्निरूप्यताम् तावत्। भद्रमिदं न पश्यामि। अनेन तण्डुलकणलोभेन अस्माकं महदनिष्टमपि भवितुमर्हति। अतः सर्वथा अविचारितं कर्म न कर्तव्यम्।

1. व्याधेन् किम् कृतम्?
उत्तरम्:
व्याधेन तण्डुलकणाम् विकीर्य जाल विस्तीर्णम्।

2. तस्मिन्नेव काले क: गगने व्यसर्पत्?
उत्तरम्:
तस्मिन्नेव काले चित्रग्रीवनामा कपोतराजः सपरिवार गगने व्यसर्पत्।

3. कपोतराजः कीदृशेभ्यः कपोतेभ्यः अकथयत्?
उत्तरम्:
कपोतराजः तण्डुलकणलुब्धेभ्यः कपोतेभ्यः अकथयत्।

GSEB Solutions Class 9 Sanskrit Chapter 7 संहतिः कार्यसाधिका

4. सर्वथा किं योग्यं कर्म इति कपोतराजेन कथितम्?
उत्तरम्:
सर्वथा अविचारितं कर्म न कर्तव्यम् इति कपोतराजेन कथितम्।

2. अधोदत्तानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –
Choose answer in sanskrit of given questions.

1. वायसस्य नाम किम् आसीत्?
(क) चित्रग्रीवः
(ख) लघुपतनक:
(ग) हिरण्यकः
(घ) लुब्धक:
उत्तरम्:
(ख) लघुपतनक:

2. कपोतराजस्य किं नामधेयम् आसीत्?
(क) हिरण्यकः
(ख) लुब्धक:
(ग) लघुपतनकः
(घ) चित्रग्रीवः
उत्तरम्:
(घ) चित्रग्रीवः

3. किं दृष्ट्वा कपोता: लुब्धाः अभवन्?
(क) तण्डुलकणान्
(ख) विस्तीर्णम् जालम्
(ग) व्याधम्
(घ) गोधूमकणान्
उत्तरम्:
(क) तण्डुलकणान्

GSEB Solutions Class 9 Sanskrit Chapter 7 संहतिः कार्यसाधिका

4. आपत्काले वृद्धानां वचनं ………………… । रिक्तस्थाने उचितं पदं किम्?
(क) नेयम्
(ख) देयम
(ग) ग्राह्यम्
(घ) पेयम्
उत्तरम्:
(ग) ग्राह्यम्

5. विपत्काले किं कापुरुषलक्षणम्?
(क) शान्तिः
(ख) धैर्यम्
(ग) प्रतीकारः
(घ) विस्मयः
उत्तरम्:
(घ) विस्मयः

6. गुणत्वमापन्नैः तृणैः वे बध्यन्ते?
(क) बलिष्ठाः पुरुषाः
(ख) बलिष्ठाः वृषभाः
(ग) मत्ता पशवः
(घ) मत्ता गजराजा:
उत्तरम्:
(घ) मत्ता गजराजा:

7. कः कपोतान् बन्धनमुक्तान् करिष्यति?
(क) चित्रग्रीवः
(ख) हिरण्यक:
(ग) मूषकः
(घ) कपोतराजः
उत्तरम्:
(ख) हिरण्यक:

GSEB Solutions Class 9 Sanskrit Chapter 7 संहतिः कार्यसाधिका

संहतिः कार्यसाधिका Introduction:
This story is from the famous book हितोपदेश (A Book of Good Counsels) composed by नारायणभट्ट. It is more or less the revised and enlarged edition of पञ्चतन्त्र. This particular story is interesting. The argument between the cautious old चित्रगोव and the young arrogant pigeon has an element of drama in it. This argument takes place everywhere and in all times with little variations. In other words it is a universal conflict. Both the sides seem to be right and it makes the argument more interesting.

संहतिः कार्यसाधिका Prose, Translation And Glossary:

अस्ति गोदावरीतीरे विशालः शाल्मलीतरुः। विविधेभ्यः देशेभ्यः समागताः बहवः विहगाः तत्र रात्रै निवसन्ति। तेषु लघुपतनकनामा वायसः अपि एकतमः अस्ति। अथ कदाचित् प्रभातकाले स वायसः कृतान्तं द्वितीयम् इव अटन्तं व्याधम् पश्यत्। तमवलोक्य सोऽचिन्तयम्, ‘अद्य प्रातरेव अनिष्टदर्शनं संजातम्, न जाने तत् किमनभिप्रेतं दर्शयिष्यति।’ इति विचिन्त्य स व्याकुलः संजातः।

Translation : There was a large silk-cotton tree on the banks on the river of Godavari. Many birds who had come from various countries used to stay there at night. Among them was also a crow saw a hunter like the second god of death moving about in the morning. Having seen him, he (the crow) thought, “Today in the morning itself the sight of a bad thing took place. I don’t know what undesirable thing it will show.” Thus thinking, he became anxious.

अथ तेन व्याधेन तण्डुलकणान् विकीर्य जालं विस्तीर्णम्। स च वृक्षस्य पृष्ठभागे प्रच्छन्नो भूत्वा अतिष्ठत्। तस्मिन्नेव काले चित्रग्रीवनामा कपोतराजः परिवारेण सह गगने व्यसर्पत्। भूमौ विकीर्णान् तण्डुलकणान् दृष्ट्वा कपोता: लुब्धाः अभवन्। ततः स कपोतराजः तण्डुलकणलुब्धान् कपोतान् अकथयत्, ‘कुतोऽत्र निर्जने वने तण्डुलकणानां सम्भवः? तन्निरूप्यताम् तावत्। भद्रमिदं न पश्यामि। अनेन तण्डुलकणलोभेन अस्माकं महंदनिष्टमपि भवितुमर्हति। अतः सर्वथा अविचारितं कर्म न कर्तव्यम्। यतः –

Translation : Now after having scattered the rice grains, a net was spread by the hunter and he stood hidden behind a tree. Right at that time the king of pigeons, named Chitragriva was going (flying) in the sky with his retinue. Having seen the rice grains spread on the ground the pigeons said to the pigeons who were greedy of the rice grains.

“How could there be the possibility of rice grains in this uninhabited forest? So think first. I do not see any good coming out of this. As a result of this greed of rice grains even some great misfortune may befall us. So under no circumstances a thought less action should be done because

GSEB Solutions Class 9 Sanskrit Chapter 7 संहतिः कार्यसाधिका

सुजीर्णमन्नं सुविचक्षणः सुतः
सुशासिता श्री: नृपतिः सुसेवितः।
सुचिन्त्य चोक्तं सुविचार्य यत्कृतं
सुदीर्घकालेऽपि न याति विक्रियाम्॥

Translation : Well-digested food, very clever son, well-managed wealth, the king who is well served, something said after thinking properly. Whatever is done after giving it a good thought do not get spoiled during the course of quite a long period of time.

एतद्वचनं श्रुत्वा का श्चत् कपोत: सदर्पमवदत्, “आः। किमेवमुच्यते?

Translation : Hearing this a certain pigeon said proudly, “Ah! why is it said like this?

वृद्धानां वचनं ग्राह्यम् आपत्काले ह्युपस्थिते।
सर्वत्रैवं विचारेण भोजनेप्यप्रवर्तनम्।।

उक्तं च

शकाभिः सर्वमाक्रान्तमन्नं पानं च दुर्लभम्।
प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं नु वा॥”

Translation : Indeed when the time of calamity comes, the advice of old people should be accepted. By thinking thus every time, even eating food will be impossible. And it is said, Everything is pervaded by doubts. Food and water are difficult to get. Where should activity be proceeded? How, indeed, should life be lived?
तस्य तद्वचनं श्रुत्वा सर्वे कपोताः तत्र जाले उपाविशन्। अनन्तरं ते सर्वे जालेन बद्धाः अभवन्।

Translation : Having heard that speech of his, all the pigeons sat down on the net. Then all of them were trapped by the net.

GSEB Solutions Class 9 Sanskrit Chapter 7 संहतिः कार्यसाधिका

अथ जालबद्धाः ते यस्य वचनेन तत्र समपतन तस्य कपोतस्य तिरस्कारं कुर्वन्ति स्म। तस्य तिरस्कारं श्रुत्वा चित्रग्रीवः अवदत्, “विपत्काले विस्मय एवं कापुरुषलक्षणम्। तदत्र धैर्यमवलम्ब्य इदानीमेवं क्रियताम्। सर्वेः एकचित्तीभूय जालमादाय उड्डीयताम्। यत्

Translation : Now being bound by the net they criticised the pigeon by (listening to) whose advice they got there. Having heard him criticised, Chitragriva said, “To be surprised in difficulty is the characteristic feature of a cowardly person. So holding on to courage, now let this be done. Being of one mind (unitedly) fly away taking the net. Because

अल्पानापि वस्तूनां संहतिः कार्यसाधिका।
तृणैर्गुणत्वमापन्नैः बध्यन्ते मत्तदन्तिनः॥

Translation : The unity or combination of even small things accomplishes the task. The huge elephants in a rut can be tied with the rope made out of blades of grass (lit by the blades of grass which have attained the strength of a rope)

इति विचिन्त्य सर्वे कपोताः जालमादाय उत्पतिताः। तः स व्याधः तानृ जालापहारकान् अवलोक्य पश्चात् धावति। परन्तु तान् सुदूर गतान् दृष्टवो व्याधः प्रतिनिवृत्तः। लुब्धकं निवृत्तं दृष्ट्वा चित्रग्रीवः अवदत्, “हिरण्यकनामकस्य मम मित्रस्य मषकराजस्य समीपे वयं गच्छामः। स अस्मान् बन्धनात् मुक्तान् करिष्यति।” ततः ते मूषकराजस्य समीपं समगच्छन्। चित्रग्रीवस्य मित्रेण मूषकराजेन स्वकीयैः तीक्ष्णैः दन्तैः सर्वेषां बन्धनानि छिननि। चित्रग्रीवोऽपि हिरण्यकस्य आभारं मत्वा सपरिवारः यथेष्टदेशान् समगच्छत्।

GSEB Solutions Class 9 Sanskrit Chapter 7 संहतिः कार्यसाधिका

Translation : Thus thinking all the pigeons flew away taking the net. Then the hunter ran after them seeing them carry away the net. But seeing them gone far away, the hunter went back. Having seen the hunter gone back Chitragriva said, “We will go to my friend Hiranyaka, the king of mice. He will free us from the bondage.” Then they went to the king of mice. The ties of all were cut by Chitragriva’s friend, the king of mice with his sharp teeth. Chitragriva also went to the desired place after having given thanks to Hiranyaka.

Glossary : अस्ति – is, was; when this present tense verb comes in the beginning of a story it is translated as ‘was’, गोदावरीतीरे – गोदावर्याः तीरम्, तस्मिन् – षष्ठी तत्पुरुष समास on the banks of the river गोदावरी, शाल्मलीतरुः – शाल्मल्याः तरुः – षष्ठी तत्पुरुष समास silk-cotton tree, विविधेभ्यः देशेभ्यः – from various countries, समागताः – who came, adjective of the noun ‘विहगा:’ (birds), रात्रौ – at night, रात्रि (femi-noun ending in इ) locative singular.

तेषु – among them, तेषु stands for विहगेषु लघुपतनकनामा – लघुपतनकः इति नाम यस्य सः – बहुव्रीहि समास named लघुपतनक, लघु means : quick, पतनक means : one who flies away or comes down. The crow flies away or comes down quickly so the name is appropriate, Tchat: – one among them, 319 anifeil – how once, this is an indeclinable, प्रभातकाले – in the morning, कृतान्तम् इव द्वितीयम् – like the second/other god of death.

कृतान्तः means कृतः अन्तः येन सः – बहुव्रीहि समास i.e., god of death. this is an adjective phrase qualifying the noun ‘व्याधम्’, अटन्तम् – wandering अट् (1P) present active participle, masculine accusative singular adjective of, ‘व्याधम्’, व्याधमपश्यत् – व्याधम् + अपश्यत्, saw the hunter, ‘अपश्यत्’ is the verb of the subject ‘सः वायसः’ तमवलोक्य – तम् + अवलोक्य, having seen him (व्याधम्), अवलोक्य – अव + लोक् (10U) संबंधक भूतकृदन्त (ल्यबन्त) gerund.

तेन व्याधेन – by the hunter, तण्डुलकणान् – तण्डुलानाम् कणाः, तान् – षष्ठी तत्पुरुष समास rice grains, object of विकीर्य so the accusative case. विकीर्य is ल्यबन्त gerund of वि + कृ (6P), जालम् – net, विस्तीर्णम् – spread पृष्ठभागे – behind (the tree), प्रच्छन्नः भूत्वा – being hidden, i.e., hiding, अतिष्ठत् – stood, waited, तस्मिन्नेव काले – तस्मिन् + एव काले, at the same time, कपोतराजः – कपोतानाम् राजा – षष्ठी तत्पुरुष समास, the king of pigeons; Note the word राजन् becomes राज: (like देवः) in the compound.

GSEB Solutions Class 9 Sanskrit Chapter 7 संहतिः कार्यसाधिका

परिवारेण सह – with the retinue of attendants or followers, व्यसर्पत् – was going वि + सृप (1P), imperfect past (लङ् लकार) tense, third person singular, verb of the subject ‘कपोतराजः, भूमौ – on the ground 4f (feminine noun ending in 3), locative singular, factuft – spread, adjective of the noun तण्डुलकणान् which is the object of दृष्ट्वा , लुब्धाः अभवन् – (they) became greedy, तण्डुलकणानाम् संभवः – possibility of rice grains.

तन्निरूप्यताम् – तत् + निरूप्यताम् – so think well (नि) literally let it be thought carefully, नि + रूप (10U) passive imperative mood (कर्मणि लोट् लकार), third person singular. सुजीर्णम् – well digested, adjective of ‘अन्नम्’, सुविचक्षणः – clever, very smart adjective of ‘सुतः’, सुशासिता – well governed/managed (शासिता) adjective of ‘श्री’ (wealth), सुसेवितः – well served/attended, adjective of, ‘नृपः’, सुचिन्त्य – having thought well सु + चिन्त् (100) संबंधक भूतकृदन्त ल्यबन्त, gerund, उक्तम् — spoken, speech, सुविचार्य – having considered well सु + वि + चर् (1P) प्रेरक संबंधक भूतकृदन्त causal ल्यबन्त gerund.

एतद्वचनम् – एतत् + वचनम्, this speech object of ‘श्रुत्वा’, श्रुत्वा – having heard श्रु (5P) संबंधक भूतकृदन्त त्वान्त gerund, सदर्पम् – दर्पण सह यथा स्यात् तथा – क्रियाविशेशण सहबहुव्रीहि Or अव्ययीभाव समास, proudly, arrogantly, आः – Ah, interjection showing reproof, किमेवमुच्यते – किम् + एवम् + उच्यते — why is it said.

GSEB Solutions Class 9 Sanskrit Chapter 7 संहतिः कार्यसाधिका

आपत्काले उपस्थिते – यदा आपत्काल: उपस्थितः तदा when the time of difficulty or calamity comes, आपदः कालः, तस्मिन्, षष्ठी तत्पुरुष समास, हि – indeed, because this is an indeclinable, वचनम् – speech, advice, ग्राह्यम् – should be accepted ग्रह (9U) potential passive participle.

कर्मणि विध्यर्थक धातु – साधिते विशेषण, neuter nominative accusative singular, सर्वत्र एव – every where in all cases एवं has the sense of ‘without exception’, 30F ET – an it is said, very often this introduces some popular saying. शकाभिः – by doubts or uncertainty, सर्वमाक्रान्तम् – सर्वम् + आक्रान्तम् everything is pervaded, प्रवृत्तिः कुत्र कर्तव्या – where to proceed, in what direction should we be active? जीवितव्यम् कथम् – how to live अस्माभिः जीवितव्यम् is impersonal (भावे) voice वयम् जीवेम् is active voice.

जाले – on the net, उपाविशन् – sat down, verb of the subject, ‘ते (सर्वे कपोता:)’ उपाविशन् – उप + विश् (6P) imperfect past tense लङ् लकार third person plural, अनन्तरम् – then जालेनबद्धाः bound by the net, trapped, adjective of ते सर्वे’। जालबद्धाः – जालेन बद्धाः – तृतीया तत्पुरुष समास, trapped in the net, adjective of ‘ते’ यस्य वचनेन by whose advice, समपतन् – fell सम् + पत् (1P) imperfect past tense (लङ् लकार) third person plural, verb of the subject ‘ते’ तिरस्कारम् कुर्वन्ति स्म – तिरस्कारम् अकुर्वन् (they) hated or despised him.

They were condemning him, विपत्काले – विपदः कालः, तस्मिन् – षष्ठी तत्पुरुष समास in times of a calamity, विस्मयः – wonder, but here it means uncertainty or doubt (about what to do), कापुरुषलक्षणम् – कुत्सितः पुरुषः कापुरुषः – प्रादि तत्पुरुष कापुरुषस्य लक्षणम् -षष्ठी तत्पुरुष characteristic of a cowardly person, क्रियताम् – should be done, अस्माभिः एवं क्रियताम्। (passive) वयम् एवम् करवाम।

अल्पानाम् अपि वस्तूनाम् – of even small things, संहितः – union, combination, गुणत्वम् आपन्नैः qut: – with the blades of grass that have assumed (3719-7:) the form of rope, rope of grass, मत्तदन्तिनः – मत्ताः दन्तिनः – कर्मधारय समास, intoxicated elephants (दन्तिनः) बध्यन्ते – are bound or tied, बन्ध् (9P) passive present tense (कर्मणि लट् लकार) third person plural.

GSEB Solutions Class 9 Sanskrit Chapter 7 संहतिः कार्यसाधिका

इति विचिन्त्य – thus thinking, उत्पतिताः – (they) flew, जालापहारकान् – जालस्य अपहारकाः, तान् – षष्ठी तत्पुरुष समास carrying away the net, अवलोक्य – having seen, पश्चात् – after (the pigeons), from behind, सुदूरम् – far off, प्रतिनिवृत्तः – came back, पतिन्यवर्ततः, लुब्धकम् निवृत्तम् दृष्ट्वा – having seen the hunter gone back, मूषकराजस्य – मूषकाणां राजा मूषकराजः तस्य – षष्ठी तत्पुरुष of the king of mise. The indeclinable समीपे governs the genitive case so हिरण्यकनामकस्य मम मित्रस्य मूषकराजस्य are all in the genitive case.

Leave a Comment

Your email address will not be published.