GSEB Solutions Class 9 Sanskrit अभ्यास 7 अव्ययपदानि
Gujarat Board GSEB Solutions Class 10 Sanskrit Grammar अभ्यास 7 अव्ययपदानि Important Questions and Answers Notes Pdf. Gujarat Board Class 10 Sanskrit Grammar अभ्यास 7 अव्ययपदानि GSEB Class 9 Sanskrit अव्ययपदानि Textbook Questions and Answers 1. अधोलिखितानाम् अव्ययानाम् अर्थं लिखत। कुत्र तदा प्रातः श्वः न वा उत्तरम्: कुत्र – कास्मिन् स्थाने तदा – तस्मिन् काले प्रातः […]
GSEB Solutions Class 9 Sanskrit अभ्यास 7 अव्ययपदानि Read More »